12th Sanskrit षष्ठः पाठः सूक्तिसुधा

12th Sanskrit षष्ठः पाठः सूक्तिसुधा
12th Sanskrit षष्ठः पाठः सूक्तिसुधा
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit षष्ठः पाठः सूक्तिसुधा अद्योदतं पद्यांशं पठित्वा एतदाधारित प्रश्नानामुतराणि यथानिर्देशं लिखत- (अ) मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वती कृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। 1 एकपदेन उत्तरत - (i) सन्तः मनसि वचसि काये च कीदृशाः भवन्ति ? उत्तर- पुण्यपीयूषपूर्णाः (ii) सन्तः किम् उपकारश्रेणिभिः प्रीणयन्ति ? उत्तर - त्रिभुवनम् 2 पूर्णवाक्येन उत्तरत (i) सन्तः परगुणपरमाणून कथं निजहृदि विकसन्ति ? उत्तर - सन्तः परगुणपरमाणून् अपि पर्वतीकृत्य नित्यं निजहृदि विकसन्ति । 3 प्रदत्तविकल्पेभ्यः उत्तरं चित्वा लिखत- (i) प्रीणयन्तः इति विशेषणस्य विशेष्यपदं किम् ? (अ) कियन्तः (ब) सन्तः (स) परगुणं