12th Sanskrit षष्ठः पाठः सूक्तिसुधा
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
षष्ठः
पाठः सूक्तिसुधा अद्योदतं
पद्यांशं पठित्वा एतदाधारित प्रश्नानामुतराणि यथानिर्देशं लिखत- (अ)
मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकारश्रेणिभिः
प्रीणयन्तः । परगुणपरमाणून्
पर्वती कृत्य नित्यं, निजहृदि
विकसन्तः सन्ति सन्तः कियन्तः ।। 1
एकपदेन उत्तरत - (i) सन्तः मनसि वचसि काये च कीदृशाः भवन्ति ? उत्तर-
पुण्यपीयूषपूर्णाः (ii) सन्तः किम् उपकारश्रेणिभिः प्रीणयन्ति ? उत्तर
- त्रिभुवनम्
2
पूर्णवाक्येन उत्तरत (i) सन्तः परगुणपरमाणून कथं निजहृदि विकसन्ति ? उत्तर
- सन्तः परगुणपरमाणून् अपि पर्वतीकृत्य नित्यं निजहृदि विकसन्ति ।
3
प्रदत्तविकल्पेभ्यः उत्तरं चित्वा लिखत- (i) प्रीणयन्तः इति विशेषणस्य विशेष्यपदं किम् ? (अ)
कियन्तः (ब)
सन्तः (स)
परगुणं