12th Sanskrit सप्तमः पाठः "विक्रमस्यौदार्यम्”
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
सप्तमः
पाठः " विक्रमस्यौदार्यम्” 1.
पूर्णवाक्येन उत्तरत- (क) विक्रमस्यौदार्यं पाठः कस्मात् ग्रन्थात् सङ्कलितः ? उत्तर-
विक्रमस्यौदार्यं
पाठः सिंहासनद्वात्रिंशिका इति ग्रन्थात् सङ्कलितः । (ख) उपार्जितानां वित्तानां रक्षणं कथं भवति? उत्तर-
उपार्जितानां
वित्तानां रक्षणं त्यागेन भवति । (ग) धनविषये कीदृशः व्यवहारः कर्तव्यः ? उत्तर-
धनविषये
दानभोगैः व्यवहारः कर्तव्यः । (घ) जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं कः स्थितः ? उत्तर-
जलमध्ये
पुष्पाञ्जलिं दत्त्वा क्षणं ब्राह्मणः स्थितः। (ङ) समुद्रः राज्ञे किमर्थं रत्नचतुष्टयं दत्तवान्? उत्तर-
समुद्रः
राज्ञे व्ययार्थं रत्नचतुष्टयं दत्तवान् । (च) द्वितीयरत्नेन किम् उत्पद्यते? उत्तर-
द्वितीयरत्नेन
अमृततुल्यं भोजनादिकम् उत्पद्यते । (छ) प्रीतिलक्षणम् कतिविधं भवति? उत्तर-
प्रीतिलक्षणं
षड्विधं भवति ।
2.
रिक्तस्थानानि पूरयत (क)
उपार्जितानां वित्तानां ---- त्याग एव ----हि रक्षणम्
। (ख)
दातव्यं भोक्तव्यं धनविषये -- सञ्चयः ---- न कर्तव्यः
।