12th Sanskrit द्वितीयः पाठः रघुकौत्ससंवादः

12th Sanskrit द्वितीयः पाठः रघुकौत्ससंवादः
12th Sanskrit द्वितीयः पाठः रघुकौत्ससंवादः
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit द्वितीयः पाठः रघुकौत्ससंवादः संस्कृतभाषया उत्तरत- (क) कौत्सः कस्य शिष्यः आसीत् ? उत्तर- वरतन्तोः । (ख) रघुः कम् अध्वरम् अनुतिष्ठति स्म ? उत्तर- विश्वजित् । (ग) कौत्सः किमर्थ रघुं प्राप ? उत्तर- धनं याचितुम् । (घ) मंत्रकृताम् अग्रणी कः आसीत्? उत्तर- वरतन्तुः । (ड.) कौत्सस्य गुरुः गुरूदक्षिणात्वेन कियद्धनम् देयमिति आदिदेश? उत्तर - चतुर्दशकोटिः धनम् । पठितावबोधनम् तमध्वरे विश्वजिति क्षितीशं, निःशेषविश्राणितकोषजातम् । उपातविद्यो गुरुदक्षिणार्थी, कौत्सः प्रपेदे वरतन्तु शिष्यः ।। उपर्युक्तं पद्याशं पठित्वा एतदाधारितप्रश्नाननामुतराणि यथानिर्देशं लिखत- (क) एकपदेन उतरत 1. वरतन्तोः शिष्यः कः अस्ति?