12th Sanskrit द्वादशः पाठः किन्तोः कुटिलता
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
द्वादशः
पाठः किन्तोः कुटिलता 1.
एकपदेन उत्तरत- (क) वाक्यमध्ये प्रविश्य सर्वं कार्यं केन विनाश्यते? उत्तर-
किन्तु ना (ख) कं कर्म सम्पन्नं विना विवाहः न परिगण्येत् ? उत्तर-
चतुर्थी (ग) नेतृमहोदयः पुस्तकप्रशंसां कुर्वन् किन्तु' प्रयोगेन कं परामर्शम्
अददात्? उत्तर-
लेखकम् (घ) धर्मव्यवस्थापक: विधवायाः पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां
किमर्थं न ददौ? उत्तर-
प्राचीनमर्यादां रक्षितुम् । (ङ) कीदृशं भोजने अवधानम् अत्यावश्यकम्? उत्तर
-गरिष्ठ भोजने । (च) कस्य विभागस्य अधिकारी 'किन्तु' युक्तं पत्रं प्रेषयित्वा बाधा
उपस्थापितः ? उत्तर-
राजस्वविभागस्य (छ) 'कार्ये' पदे का विभक्तिः? उत्तर-
सप्तमी (ज) 'शत्रुता' इत्यस्य विलोमपदं किम्? उत्तर-
मित्रता (झ) 'प्रविष्ट: पदे कः प्रत्ययः प्रयुक्तः ? उत्तर-
क्त प्रत्ययः