12th Sanskrit नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम्

12th Sanskrit नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम्
12th Sanskrit नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम् 1. एकपदेन उत्तरत (क) नीडेषु के प्रतिनिवर्तन्ते? उत्तर - कलविङ्काः। (ख) भास्करः इति पदस्य समानार्थकपदं लिखत- उत्तर - सूर्य: । (ग) शिवराजविजयस्य रचयिता कः अस्ति? उत्तर - बाणभट्टः। (घ) वनात् पदे का विभक्ति: ? उत्तर - पंचमी । (ङ) अस्ति च सायं समयः अस्तं जिगमिषुर्भगवान् भास्करः । अत्र अव्ययपदं चिनुत । उत्तर - च । (च) शिववीरस्य विश्वासपात्रं सिंहदुर्गात् किं आदाय तोरणदुर्ग प्रयाति? उत्तर - पत्रम् । (छ) कुत्र अंधकारः अभवत् ? उत्तर - वने । (ज) भवतः पाठ्यपुस्तके शिवराजविजयम् इति ग्रंथात् कः पाठः संकलितः ? उत्तर - कार्यं वा साधयेयम् देहं वा पातयेयम् । (झ) कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म ? उत्तर - षोडशवर्षीयः । (ञ) मेघमाला कथं शोभते? उत्तर - पर्वतश्रेणीव