12th Sanskrit नवमः पाठः कार्यं वा साधयेयम् देहं वा पातयेयम्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
नवमः
पाठः कार्यं वा साधयेयम् देहं वा पातयेयम् 1.
एकपदेन उत्तरत (क) नीडेषु के प्रतिनिवर्तन्ते? उत्तर
- कलविङ्काः। (ख) भास्करः इति पदस्य समानार्थकपदं लिखत- उत्तर
- सूर्य: । (ग) शिवराजविजयस्य रचयिता कः अस्ति? उत्तर
- बाणभट्टः। (घ) वनात् पदे का विभक्ति: ? उत्तर
- पंचमी । (ङ) अस्ति च सायं समयः अस्तं जिगमिषुर्भगवान् भास्करः । अत्र अव्ययपदं
चिनुत । उत्तर
- च । (च) शिववीरस्य विश्वासपात्रं सिंहदुर्गात् किं आदाय तोरणदुर्ग प्रयाति? उत्तर
- पत्रम् । (छ) कुत्र अंधकारः अभवत् ? उत्तर
- वने । (ज) भवतः पाठ्यपुस्तके शिवराजविजयम् इति ग्रंथात् कः पाठः संकलितः
? उत्तर
- कार्यं वा साधयेयम् देहं वा पातयेयम् । (झ) कतिवर्षदेशीयो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म ? उत्तर
- षोडशवर्षीयः । (ञ) मेघमाला कथं शोभते? उत्तर
- पर्वतश्रेणीव