12th Sanskrit एकादशः पाठः उद्भिज्ञ परिषद्
प्रश्न बैंक - सह - उत्तर पुस्तक (Question Bank-Cum-Answer Book) Class - 12 Sanskrit
एकादशः
पाठः उद्भिज्ञ परिषद् निर्देश:
उचितं उत्तरं चित्त्वा लिखित....... 1. उद्भिज्न परिषद् इति पाठस्य लेखकः कः ? i) हृषीकेशः भट्टाचार्यः ii)
श्री दासः iii)
अम्बिकादत्तव्यासः iv)
महत्मागान्धी 2. 'उद्भिज्न परिषद् ' पाठः कस्य पुस्तकस्य संक्षिप्तरूपः ? i)
गङ्गालहरीग्रन्थस्य ii) प्रबन्धमञ्जरीग्रन्थस्य iii)
मेघदूतस्य iv)
गीतगोविन्दस्य 3. 'उद्भिज्ज' इत्यस्य शब्दस्य अर्थः कः ? i)
फलम् ii)
पुष्पम् iii) वृक्षः iv)
पत्रम् 4. उद्भिज्जपरिषदः सभापतिः कः ? i) अश्वत्थवृक्षः ii)
वटवृक्षः iii)
आम्रवृक्षः (iv)
शाल्मलीवृक्षः 5. मानवाः कम् उपेक्षन्ते ?