Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023

Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023
Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023
झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) विषयः - संस्कृतम् कक्षा - 11 समयः - 90 निमेषा: पूर्णांक - 40 सामान्यनिर्देशाः * अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति । * सर्वे प्रश्नाः अनिवार्याः सन्ति । * प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति । * प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति। * प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति । * प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति । अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत- 1. 'मानो हि महतां धनम्' इत्ययं पाठः कस्मात् ग्रन्थात् सङ्कलितः ? क. महाभारतात् ख. रामायणात् ग. वेदात् घ. हर्षचरितात् 2. विदुरायाः पुत्रः केन पराजितः अभवत्? क. मुगलेन ख. कंशेन ग. सिन्धुराजेन घ. मगधराजेन 3. 'अजीर्णे' इत…