Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023

Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023

 Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 19.10.2023

झारखण्ड शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची

PROJECT RAIL

(REGULAR ASSESSMENT FOR IMPROVED LEARNING)

विषयः - संस्कृतम्

कक्षा - 11

समयः - 90 निमेषा:

पूर्णांक - 40

सामान्यनिर्देशाः

* अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति ।

* सर्वे प्रश्नाः अनिवार्याः सन्ति ।

* प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति ।

* प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति।

* प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति। प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति ।

* प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति ।

अधोलिखितानां प्रश्नानां कृते उचितविकल्पं चिनुत-

1. 'मानो हि महतां धनम्' इत्ययं पाठः कस्मात् ग्रन्थात् सङ्कलितः ?

क. महाभारतात्

ख. रामायणात्

ग. वेदात्

घ. हर्षचरितात्

2. विदुरायाः पुत्रः केन पराजितः अभवत्?

क. मुगलेन

ख. कंशेन

ग. सिन्धुराजेन

घ. मगधराजेन

3. 'अजीर्णे' इति पदे का विभक्तिः ?

क. तृतीया

ख. पञ्चमी

ग. षष्ठी

घ. सप्तमी

4. महतां किं धनम् ?

क. मानः

ख. धनम्

ग. पुस्तकम्

घ. अपमान:

5. दीर्घदर्शिनी श्रुतवाक्या का आसीत्?

क. विदुरा

ख. द्रौपदी

ग. सीता

घ. कृष्णा

6. विदुरायाः पुत्रस्य किं नाम आसीत्?

क. भीमः

ख. युधिष्ठिरः

ग. कृष्ण:

घ. सञ्जयः

7. रोहसेनेन स्वपितु: किम् अनुकृतम्

क. वस्त्रम्

ख. रूपम्

ग. नेत्रम्

घ. कपालम्

8. दारकः (रोहसेनः) रदनिकां किमयाचत?

क. अश्वकटिकम्

ख. काष्ठकटिकम्

ग. मृच्छकटिकम्

घ. सौवर्णशकटिकां

9. रोहसेनः कस्य पुत्रः आसीत्?

क. चारुदत्तस्य

ख. रदनिकायाः

ग. वासवदत्तायाः

घ. हर्षस्य

10. वसन्तसेना का आसीत्?

क. गणिका

ख. गायिका

ग. सेविका

घ. नर्तकी

अधोदतं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।

यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः।।

11. वर्षाकाले मत्तगजाः किं कुर्वन्ति ?

उत्तर - वर्षाकाले मत्तगजाः नदन्ति ।

12. 'वहन्ति' इति पदे कः लकारः ?

उत्तर - वहन्ति' इति पदे लट् लकारः ।

13. अधोलिखितपदानां वर्णसंयोजन / वियोजनं कुरुत ।

क. पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्

ख. परीक्षा = प् + अ + र् + + क् + ष् + आ

ग. छ् + आ + त् + र् + आ = छात्रा

14. अधोलिखितपदानां पर्यायपदानि लिखन्तु ।

क. पर्जन्यः - मेघ:

ख. मीनः - मत्स्य:

ग. पक्षी - खग:

15. अधोलिखितग्रन्थानां लेखकानां नामानि लिखन्तु (केवलं पञ्चानाम्)

क. चरकसंहिता - महर्षिः चरक :

ख. मृच्छकटिकम् - शूद्रक:

ग. महाभारतम् - महर्षिः वेदव्यासः

घ. जातकमाला - आर्यशूरः

ड. रामायणम् - महर्षिः वाल्मीकिः

च. भवानी भारती - महर्षिः अरविन्दः

16. दिनद्वयस्य अवकाशार्थं प्रधानाचार्य प्रति एकम् प्रार्थनापत्रं लिखन्तु ।

उत्तर -

सेवायाम्,

प्रधानाचार्यमहोदयाः,

+2 उच्च विद्यालयः, शान्तिनगरम्।

विषयः अवकाशार्थम् ।

महोदयाः,

सविनय निवेदनम् अस्ति यत् अहं गतदिवसात् ज्वरपीडितः अस्मि । अस्मात् अहं विद्यालयम् आगन्तुं न शक्नोमि ।

अतः प्रार्थना अस्ति यत् भवन्तः मह्यं दिनद्वयस्य 20/10/2023 दिनांकतः 21/10/2023 पर्यन्तम् अवकाशं स्वीकृत्य उपकुर्वन्तु । भवतां मही कृपा भविष्यति ।

भवताम् आज्ञाकारी शिष्यः

मनोहरः

कक्षा 11

क्रमांक: - 15

दिनांक: 19/10/2023

अथवा

स्वपरिचयं पञ्च संस्कृतवाक्येषु लिखन्तु।

उत्तर -

मम परिचयः

1. अहम् एका/एकः छात्रा / छात्रः अस्मि ।

2. मम नाम राधा/मोहनः अस्ति।

3. अहम् एकादशवर्गे पठामि।

4. मम पितुः नाम श्री हरिदासः अस्ति।

5. स एकः शिक्षकः अस्ति।

6. मम माता एका गृहिणी अस्ति।

7. मम एका अनुजा षष्ठवर्गे पठति।

8. अहं मधुपुरे निवसामि ।

9. मह्यम् अध्ययनं रोचते ।

Click Here👇👇

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare