12th Sanskrit Model Question Solution 2022-23
झारखण्ड
शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची, झारखण्ड वार्षिक
परीक्षा 2022-23 मॉडल
प्रश्न पत्र ( वस्तुनिष्ठ) कक्षा
- द्वादश विषय
- संस्कृत समय
-1.30 घंटा / पूर्णाक 40
सामान्य-निर्देशाः
:- •
अस्मिन् प्रश्नपत्रे 40 वस्तुनिष्ठप्रश्नाः सन्ति । •
सर्वे प्रश्ना समानाकाः । •
सर्वे प्रश्नाः अनिवार्याः । •
प्रदत्तेषु विकल्पेषु उचितम् उत्तरं चिनुता। निर्देश : अधोलिखितं अपठितगद्यांशं पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः
उत्तरं चिनुत- सर्वेषु
धनेषु विद्याधनम् एव उत्तमं धनं मन्यते । विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम्
अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम् । विद्याधनेन
एव वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्ग : । विद्यया एव मनुष्यः संसारे
सम्मानं प्राप्नोति । विद्याहीनः जनः पशुतुल्यः एव भवति। कर्तव्याकर्तव्ययोः, धर्माधर्मयो:,
हानिलाभयोः उचितानुचितयोश्च मध्ये सः अन्तरं न जानाति । विद्यया एव मानवजीवनमूल्यं
ज्ञायते, जनानां सुखदुःखयोः भागं विद्यया एव गृह्यते विद्याहीनस्य जनस्य जीवने कदापि
सुखं, सोहार्द्र, प्रसन्नता सहभागिताः च न भवन्ति । अतः विद्या …