Class 11 Sanskrit Jac Board 2023 Answer key

Class 11 Sanskrit Jac Board 2023 Answer key
Class 11 Sanskrit Jac Board 2023 Answer key
JAC वार्षिक परीक्षा, 2023 प्रश्नोत्तर संस्कृत पूर्णांकाः :- 40 सामान्यनिर्देशाः प्रश्नाः बहुवैकल्पिकाः सन्ति । उचितम् उत्तरं चित्वा OMR पत्रके पूरयत । सर्वे प्रश्नाः अनिवार्याः सन्ति । अस्मिन् प्रश्नपत्रे 40 प्रश्नाः सन्ति। सर्वे प्रश्नाः समानांकाः सन्ति । खण्ड-क (अपठितावबोधनम्) निर्देशः - अधोलिखितं ग‌द्यांशं पठित्वा प्रदत्तान् प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत- संसारस्य सर्वेषां प्राणिनां जीवने जलस्य महत्त्वम् अत्यधिकं वर्तते। जलेन एव मानवानां शरीरं किं वा अखिलानां जीव-जन्तूनां वृक्षाणां चापि देहः जलेन एव पुष्यते। योऽपि जनः जलस्य प्रयोगं करोति, सः एतत् अपि जानाति यत् जलस्य संरक्षणं सदैव सर्वत्र च अनिवार्यम्। यदि कथमपि जलं न स्यात् तर्हि सर्वमेव जगद् विनष्टं भविष्यति । प्रश्नाः 1. मानवानां शरीरं केन पुष्यते ? (क) पुष्पेण (ख) पत्रेण (ग) कलमेन (घ) जलेन 2. कस्य संरक्षणं सदैव अनिवार्यम् ? (क) जलस्य (ख) जनस्य (ग) पुस्तकस्य । (घ) गृहस्य 3. अव्ययपदं चिनुत