Class 11 Sanskrit Jac Board 2023 Answer key
JAC
वार्षिक परीक्षा, 2023 प्रश्नोत्तर संस्कृत पूर्णांकाः :- 40
सामान्यनिर्देशाः प्रश्नाः बहुवैकल्पिकाः सन्ति । उचितम् उत्तरं चित्वा OMR पत्रके पूरयत । सर्वे प्रश्नाः अनिवार्याः सन्ति । अस्मिन् प्रश्नपत्रे 40 प्रश्नाः सन्ति। सर्वे प्रश्नाः समानांकाः सन्ति ।
खण्ड-क (अपठितावबोधनम्) निर्देशः - अधोलिखितं गद्यांशं पठित्वा प्रदत्तान्
प्रश्नान् विकल्पेभ्यः उत्तरं चिनुत- संसारस्य सर्वेषां प्राणिनां जीवने जलस्य महत्त्वम्
अत्यधिकं वर्तते। जलेन एव मानवानां शरीरं किं वा अखिलानां जीव-जन्तूनां वृक्षाणां
चापि देहः जलेन एव पुष्यते। योऽपि जनः जलस्य प्रयोगं करोति, सः एतत् अपि जानाति
यत् जलस्य संरक्षणं सदैव सर्वत्र च अनिवार्यम्। यदि कथमपि जलं न स्यात् तर्हि
सर्वमेव जगद् विनष्टं भविष्यति ।
प्रश्नाः 1. मानवानां शरीरं केन पुष्यते ? (क)
पुष्पेण (ख)
पत्रेण (ग)
कलमेन (घ) जलेन 2. कस्य संरक्षणं सदैव अनिवार्यम् ? (क) जलस्य (ख)
जनस्य (ग)
पुस्तकस्य । (घ)
गृहस्य 3. अव्ययपदं चिनुत