Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 09.11.24

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 09.11.24
Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 09.11.24
झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद् राँची झारखण्ड PROJECT RAIL (REGULAR ASSESSMENT FOR IMPROVED LEARNING) GENERAL SCHOOL (09.11.2024) विषय - संस्कृत समय 90 निमेषा कक्षा- 1 2 पूर्णाकाः 40 सामान्य निर्देश :- 01. अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति । 02. सर्वे प्रश्नाः अनिवार्याः सन्ति । 03. प्रश्नसंख्या 1 (एकतः) - 10 (दशपर्यन्त) बहुविकल्पीयाः प्रश्नाः सन्ति । 04. प्रश्नसंख्या 1 (एकतः) - 10 (द्वादशपर्यन्त) अंकद्वयं-2 05. प्रश्नसंख्या 11 (एकादशतः) - 12 (द्वादशपर्यन्तं) अंकद्वयं-21 06. प्रश्नसंख्या 13 (त्रयोदशतः) 14 (चतुर्दशपर्यन्त) अंकत्रयं-3 07. प्रश्नसंख्या 15 (पंचदशतः) 16 (षोडशपर्यन्त) पंच अंकाः-5 निर्धारिताः । अनुचितम् उत्तररात् कोऽपि ऋणात्मकम् अंकं नास्ति । खण्ड-क (वस्तुनिष्ठ प्रश्नाः- 10X2= 20 अंकः) 01. 'कार्य वा साधयेयम्, देहं वा पातयेयम्' पाठः कस्मात् ग्रन्थात् संकलितः ? (क) कादम्बरी कथामुखम् (ग) शिवराजविजयम् (ख) उत्तररामचरितम् (घ) रघुवंशम्