Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 11.01.25
झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची PROJECT RAIL REGULAR ASSESSMENT FOR IMPROVED LEARNING CM SOE/MODEL/GENERAL SCHOOL (11.01.25) विषय (Sub) संस्कृत (Sanskrit) कक्षा (CLASS) 12 पूर्णांक (Marks) 40 समय (Time) - 90 मिनट (90 Minutes)
सामान्य निर्देश (General Instruction) 1. अस्मिन प्रश्नपत्रे 10 बहुविकल्पीयाः प्रश्नाः सन्ति । 2. वस्तुनिष्ठे प्रश्ने एकतः दश्पर्यन्त (1-10) चत्वारः
विकल्पाः सन्ति उचितं विकल्पं चित्वा (I, II, III, IV) उत्तरपुस्तिकायां लिखत। 3. प्रश्नसंख्या 1-10 अंकद्वयम् 10 X2 अंकाः निर्धारिताः
सन्ति। 4. अतिलघु उत्तरीयः प्रश्नाः 11-12 (2X2) अंकाः निर्धारिताः
सन्ति। 5. लघु उत्तरीयः प्रश्नाः 13-14 (3X2) अंकाः निर्धारिताः
सन्ति। 6. प्रश्नसंख्याः 15-16 (5X2) अंकाः निर्धारिताः सन्ति । 7. सर्वे प्रश्ना अनिवार्याः सन्ति ।