Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key

Class 12th Sanskrit PROJECT RAIL (JCERT) GENERAL SCHOOL Weekly Test Answer Key

Class 12th Sanskrit PROJECT RAIL (JCERT) Gen/CM SOE & Model School Weekly Test Answer Key 06.05.2025 & 12.06.2025

झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची 

PROJECT RAIL

(CM SOE SCHOOL & MODEL SCHOOL) (06.05.2025)

विषय- संस्कृत             कक्षा-12

समय- 60 निमेषाः         पूर्णांका: -20

सामान्य निर्देश -

1. अस्मिन् प्रश्नपत्रे 12 प्रश्नाः सन्ति ।

2. सर्वे प्रश्नाः अनिवार्याः सन्ति ।

3. प्रश्नसंख्या 1 तः 6 पर्यंतं बहुविकल्पीयाःप्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 1 अंकः निर्धारितः अस्ति ।

4. प्रश्नसंख्या 7 तः 10 पर्यंतं अति लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति ।

5. प्रश्नसंख्या 11 तः 12 पर्यंतं लघूत्तरीया प्रश्नाः सन्ति । प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति ।

खण्ड-'क' (1X6=6)

(1) 'विद्ययाऽमृतमश्रुते' पाठः कस्मात् ग्रन्थात् संकलितः ?

(क) माण्डूक्योपनिषदः

(ख) ईशावास्योपनिषदः

(ग) तैत्तरियोपनिषदः

(घ) छान्दोग्योपनिषदः

(2) मनसोऽपि वेगवान् कः?

(क) नेत्रम्

(ख) जनः

(ग) आत्मतत्वः

(घ) वायुः

(3) पदार्थभोगः कथं करणीयः ?

(क) शोकभावेन

(ख) हर्षभावेन

(ग) संचयभावेन

(घ) त्यागभावेन

(4) 'मातरिश्वा' इत्यस्य पर्यायपदं किम् ?

(क) अग्नि

(ख) जलम्

(ग) विद्या

(घ) वायु

(5) विद्या किम् प्राप्नोति ?

(क) विषम्

(ख) अमृतम्

(ग) विवादम्

(घ) कलहम्

(6) 'तमसा' इत्यस्य विलोमपदं किम् ?

(क) प्रकाशेन

(ख) अन्धकारेन

(ग) उभयो

(घ) तमः

खण्ड-'ख' ( 2X4=8)

(7) जगत्सर्वं कीदृशम् अस्ति ?

उत्तर – जगत्सर्वं ईशावास्यम् अस्ति ।

(8) अविद्यया किं तरति ?

उत्तर - अविद्यया मृत्युं तरति ।

(9) सन्धि-संधिविच्छेदं वा कुरुत

(क) ये + अविद्याम् = येऽविद्याम्

(ख) ईशावास्यम् = ईश + आवास्यम्

(10) अधोलिखितानां पदानां विलोमपदानि लिखत -

(क) एकम् = अनेकम्

(ख) मृत्युम् = जीवनम्

खण्ड-'ग' (3X2=6)

(11) उपपदम् आधृत्य उचितं विभक्तिम् प्रयुज्य रिक्तस्थानानि पूरयत –

(क) ...... गृहं........ अभितः वृक्षाः सन्ति । (गृह)

(ख) ..... कृष्णं....... विना अहम् चिन्तितः अस्मि । (कृष्ण)

(ग) ...... मन्दिरं........ निकषा मम गृहम् अस्ति । (मन्दिर)

(12) अधोलिखितस्य श्लोकस्य अन्वयं लिखत -

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जिथा मा गृधः कस्यस्विद्धनम् ।।

उत्तर – जगत्यां यत् किं च जगत् अस्ति इदम् सर्वम् ईशावास्यम् ।

तेन त्यक्तेन भुञ्जिथा ।

कस्यस्विद् धनं मा गृधः ।

PROJECT RAIL GENERAL SCHOOL (12.06.2025)

विषय – संस्कृत             कक्षा-12

समय 1 घण्टा                पूर्णांक-20

सामान्यनिर्देशः :

1. अस्मिन् प्रश्नपत्रे कुलम् 12 प्रश्नाः सन्ति। सर्वेषां प्रश्नानाम् उत्तरं दातुं अनिवार्यम् अस्ति।

2. प्रश्नानाम् अङ्कानां च प्रकारः :

प्रश्न 1 तः 6 - वस्तुनिष्ठप्रश्ना 6x1=6

प्रश्न 7 तः 10 - लघु उत्तर प्रश्न 4x2 =8

प्रश्न 11 तथा 12 - दीर्घ उत्तर प्रश्न 2x3=6

3. प्रश्नसङ्ख्या 1 तः 6 पर्यन्तं बहुविकल्पप्रकारः भवति। 6 बहुविकल्पप्रश्नानां मध्ये 2 प्रश्नाः योग्यता आधारितप्रश्नाः सन्ति । प्रत्येकं प्रश्नः 1 अङ्कस्य भवति । बहुविकल्पप्रकारस्य प्रश्नस्य 1 तः 6 पर्यन्तं चत्वारः विकल्पाः दत्ताः सन्ति सम्यक् विकल्पं (क, ख, ग, घ) चित्वा उत्तरपत्रे लिखन्तु ।

4. परीक्षायाः समाप्तेः पूर्वं कस्यापि अभ्यर्थिनः परीक्षाभवनात् बहिः गन्तुं न शक्नुवन्ति ।

खंड-अ (6x1=6) (वस्तुनिष्ठप्रश्ना)

प्रश्नसंख्यायां एकतः ४ पर्यन्तं विकल्पेभ्यः उचित उत्तरं चित

प्रश्न संख्या 1- कति वेदाः सन्ति ?

(क) एकम्

(ख) द्वि

(ग) त्री

(घ) चत्वारः

प्रश्न संख्या 2- "सङच्छध्वम्" इति मन्तः कस्मात वेदात् सङ्कलितः ?

(क) सामवेदात

(ख) वेदात

(ग) यजुर्वेदात

(घ) अथर्ववेदात

प्रश्नसं०3- "मृच्छकटिकम्" इति ग्रन्थस्य सूचनाकारः कः?

(क) भारवि

(ख) बाणभट्टः

(ग) शूद्रकः

(घ) माधः

प्रश्न 4- "जातकमाला" कस्य कृतिः अस्ति ?

(क) आर्यशूरस्य

(ख) बाणभट्ठस्य

(ग) शूदकस्य

(घ) भारविः

प्रश्न 5-"नरेन्द्रः" इति शब्दस्य सन्धि विच्छेदं भवति ?

(क) नरे+इन्द्रः

(ख) नरेन्द्रः

(ग) नर + इन्द्रः

(घ) नरेन्द्रः

प्र०सं०6- "बालकैः" इति पदे का विश्वनित भवति

(क) द्वितीया

(ख) तृतीया

(ग) चतुर्थी

(घ) पंचमी

खंड-ब (4x2=8) (लघु उत्तर प्रश्न) लघुत्तरीय प्रश्नः

प्रश्न सं 07 - अधोलिखितान् श्रन्धान् लेखकस्य नामानि लिखत

(1) रामायणम - वाल्मीकिः

(2) मेधदूतम् - कालिदासः

प्रश्न से०-8-कोष्ठकेभ्यः शुद्ध अन्यय पद चित्वा रिक्त स्थानं पुरयत् ।

(1) पर्वतस्य मेघवर्षति (उपरि:, अधः)

(2) त्वं ...... पठसि (इव, कुत्र)

(3) अहं ----गृहं गमिष्यामि (श्वः, ह्यः)

(4) यथा वरः ...... वधूः । (अपि, तथा).

प्रश्न सं०9- अधोलिखितशब्दानां तेषाँ अर्थे सह मेलनम् कुरुत-

(i) पर्वतः (1) तरुः

(ii) वाणी: (2) नगः

(iii) भूपतिः (3) वाक

(iv) वृक्षः (4) राजा

✅ सही मिलान:

(i) - 2,

(ii) - 3,

(iii) - 4,

(iv) - 1

प्रश्न सं०10-"इन्द्रवज्रा "छन्दस्य परिभाषा सुत्रम लिखत ?

उत्तर - "सयद इंद्रवज्रा तभजा जागो गः"

खंड (ग) दीर्घ उत्तरीय प्रश्न प्रश्न 2x3 = 6

प्र०सं० 11- वैदिक साहित्यस्य परिचय संक्षिप्त रूपेण लिखत?

उत्तर - वैदिकसाहित्यं प्राचीनतमं भारतीयं साहित्यं अस्ति, यत् भारतस्य धार्मिकं, दार्शनिकं च आधारभूतं ज्ञानं समाविष्टं करोति। एतत् साहित्यं संस्कृतभाषया रचितं अस्ति।

मुख्यविभागाः चत्वारः –

1. ऋग्वेदः – प्राचीनतमः वेदः। देवतानां स्तुतिपराः सूक्ताः अत्र सन्ति।

2. यजुर्वेदः – यज्ञविधेः मन्त्राः च वर्णिताः।

3. सामवेदः – ऋग्वेदीयानां मन्त्राणां संगीतमय रूपम्।

4. अथर्ववेदः – गृह्यजीवनं, चिकित्सा, तन्त्र, मंत्रादयः विषयाः।

वैदिकसाहित्यस्य अन्यांशाः:

ब्राह्मणानि – यज्ञसम्बन्धिनी विस्तृतव्याख्या।

आरण्यकानि – वनस्थ साधकानां हेतु गम्भीरचिन्तनं।

उपनिषदः – दार्शनिकविचारः, आत्मा-ब्रह्म का ज्ञान। 'वेदान्त' इत्यपि कथ्यते।

विशेषताः:

आध्यात्मिकता, यज्ञसंस्कृति, देवपूजा, सामाजिकविचाराः।

भारतस्य संस्कृति, धर्म, तथा ज्ञानपरम्परा अत्र अधिष्ठिता अस्ति।

प्र० सं० 12-अधोलिखितसाहित्यविधाषु कोऽपि एके विद्याषु वैशिष्ट्यं प्रतिपादयत-

(i) नाटकम्

(ii) महाकाव्यम्

(iii) चम्पूकाव्यम्

उत्तर :

नाटकम्

i) नाट्यसाहित्यम् अतीव मनोरंजकम् अस्ति।

ii) नाटकं ख्यातवृत्तं भवति।

iii) नाटके पञ्चसन्धिसमावेशः समुचितरूपेन भवति।

iv) नाटकं नाना भावैः रसैश्च समन्नितं भवति।

v) नाटके शान्तवीरशृ‌ङ्गारादीनां रसानां समावेशः भवति।

महाकाव्यस्य वैशिष्ट्यम्--

" सर्गबन्धो महाकाव्यम् " -- अर्थात् महाकाव्यं सर्गबन्धः भवेत्। अस्य प्रारम्भे आशीर्वाद-प्रार्थना, इष्टदेवम् उद्दिश्य नमस्कारः अथवा वस्तुनिर्देशः स्यात् । महाकाव्यस्य वृत्तान्तं इतिहासप्रसिद्धं स्यात्। महाकाव्ये नगर-सागर-पर्वत-ऋतु-चन्द्रोदय-सूर्योदय-उद्यान-क्रीडा-विवाह-पुत्रजन्म-युद्धयात्राः वर्णिताः भवेयुः। महाकाव्यं विविधैः अलंकारैः विभूषितं भवेत्। अस्य विषयवस्तु न संक्षिप्तं स्यात्। महाकाव्ये श्रृङ्गार-वीर-शान्तानाम् एकः एव अङ्गीरसः भवेत्। उदाहरणं यथा-- कालिदासस्य 'रघुवंशम्', माघस्य 'शिशुपालवधम्' प्रभृतयः ।

चम्पूकाव्यम्

चम्पूकाव्यं संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धं साहित्यविधाऽस्ति। एतत् काव्यं गद्यपद्यरूपयोः समन्वयेन निर्मितं भवति। तस्य प्रमुखं वैशिष्ट्यं निम्नलिखितम् अस्ति –

 "गद्यपद्ययोः संयोजनं चम्पूकाव्यस्य मुख्यं वैशिष्ट्यमस्ति।"

विस्तृतं विवरणम् –

  • चम्पूकाव्ये कथा गद्यरूपेण प्रवहति, किन्तु भावप्रधानांशाः पद्यरूपेण उपस्थाप्यन्ते।
  • एषा साहित्यविधा रसप्रधानं च, कलात्मकं च भवति।
  • एतादृशं मिश्रितरूपं अन्यत्र विरलमेव दृश्यते।
  • प्रसिद्धानि चम्पूकाव्यानि – नृसिंहचम्पू, गङ्गावतरणचम्पू, रामचम्पू इत्यादीनि।

CM SOE & Model School (12.06.2025)

Class - 12

समय- 60 निमेषाः        

Total marks - 20

सामान्य निर्देश -

(1) अस्मिन् प्रश्नपते 12 प्रश्नाः सन्ति।

(2) सर्वे प्रश्नाः अनिवार्याः सन्ति ।

(3) प्रश्न संख्या 1 तः 6 पर्यंत बहुविकल्पीयाः प्रश्नाः सन्ति।

प्रत्येकस्य प्रश्नस्य कृते 1 अंकः निर्धारितः अस्ति ।

(4) प्रश्न संख्या 7 तः 10 पर्यंत प्रत्येकस्य प्रश्नस्य कृते 2 अंकः निर्धारितौ।

(5) प्रश्न संख्या 11 तः 12 प्रत्येकस्य प्रश्नस्य कृते 3 अंकः निर्धारिताः सन्ति।

खण्ड 'क' (6 x 1=6) (वस्तुनिष्ठ प्रश्नः)

1. रघुकौव्ससंवादः इति पाठः कस्मात् ग्रन्थात् संकलितः ।

(क) मेघदूतात्

(ख) रामायणात्

(ग) रघुवंशात्

(घ) उत्तररामचरितात्

2. कौव्सः कस्य शिष्यः आसीत् ?

(क) वशीष्टस्य

(ख) वरतन्तोः

(ग) विश्वामित्रस्य

(घ) श्रनकस्य

3. प्राचीनकाले कति विधा पाठ्यन्ते स्मः?

(क) द्वादश

(ख) त्रयोदश

(ग) चतुर्दश

(घ) पञ्चदश

4. राजा रघो कस्मिन अध्वरे समग्रकोषं दत्तवान?

(क) अश्वमेध

(ख) राजसूय

(ग) पुत्रष्टि

(घ) विश्वजीत

5. वेदाग्ङ्गानि कति सन्ति ?

(क) पंच

(ख) षट

(ग) सप्त

(घ) अष्ट

6. 'याचक' इति शब्दस्य अत्र कः पर्यायः?

(क) अर्थी

(ख) निः स्पृहः

(ग) अधिकप्रदः

(घ) सत्तवः

खण्ड 'ख' (4 x 2 = 8) (लघुउत्तर प्रश्नः)

7. कौत्सः किमर्थ राघु प्राप्तः?

उत्तर - कौत्सः गुरुदक्षिणाय रघु प्राप्तः

8. मंत्रकताम् अग्रणी कः आसीत्?

उत्तर - मंत्रकताम् अग्रणी वर्तन्तु आसीत्।

9. कौत्सस्य गुरुः गुरुदक्षिणात्वेन कियद्धनं देयमिति आदिदेश?

उत्तर - चतुर्दशकोटिः धनं ।

10. अधोलिखितं पदानां समस्तपदं सामासिक विग्रहं वा कुरुत। (केवलं प्रश्नद्वयम्)

(क) तपोधनम्

(ख) महर्षि

(ग) नराणाम् पतिः

उत्तर - (क) तपोधनम्

🔹 सामासिक विग्रहः — तपः धनम् यस्य सः

🔹 समासः — बहुव्रीहि समासः

🔹 अर्थः — जिसकी संपत्ति (धन) तप है, अर्थात् तपस्वी।

(ख) महर्षि

🔹 सामासिक विग्रहः — महा ऋषिः

🔹 समासः — तत्पुरुष समासः (द्विगु तत्पुरुष)

🔹 अर्थः — महान ऋषि।

(ग) नराणाम् पतिः

🔹 समस्तपदम् — नरपतिः

🔹 समासः — षष्ठी तत्पुरुष समासः

🔹 अर्थः — पुरुषों (नर) का स्वामी, अर्थात् राजा।

खण्ड 'ग' (2 x 3 = 6) (अपठित-अवबोर्धः)

11. अधोलिखितं पदानां प्रकृति प्रत्ययौ संयोज्य वियोज्य वा लिखत । (केवलं प्रश्नत्रयम्)

i) लधम्

ii) सेव् + शानच्

iii) तिष्ठत्

iv) प्र + दा + यत्

उत्तर - i) लघम्

🔹 प्रकृतिः — लघ (धातु अथवा मूल शब्द)

🔹 प्रत्ययः — अम् (सप्तमी/द्वितीया एकवचन प्रातिपदिक प्रत्यय)

🔹 विग्रहः — लघ + अम् → लघम्

🔹 अर्थः — हल्का / लघु वस्तु

ii) सेव् + शानच्

🔹 प्रकृतिः — सेव् (धातु: सेव् – सेवा करना)

🔹 प्रत्ययः — शानच् (वर्तमानकालिक कृदन्त प्रत्ययः – ण्वुल् → -अन्)

🔹 संयुक्तरूपम् — सेवकः (सेवन् + क् → सेवकः)

🔹 अर्थः — सेवा करने वाला (सेवक)

iii) तिष्ठत्

🔹 प्रकृतिः — स्था (धातु)

🔹 प्रत्ययः — लट् लकारान्त रूपे (वर्तमान काल – द्वितीया पुरुष बहुवचन रूप, या विभक्तिरूप)

🔹 विग्रहः — स्था + लट् → तिष्ठ + त् → तिष्ठत्

🔹 अर्थः — खड़े हो (आदेश रूप)

iv) प्र + दा + यत्

🔹 प्रकृतिः — दा (धातु: देना)

🔹 उपसर्गः — प्र

🔹 प्रत्ययः — यत् (कृदन्त प्रत्ययः — यत् = य)

🔹 संयुक्तरूपम् — प्रदाता (प्र + दा + यत् → प्रदात)

🔹 अर्थः — देने वाला

12. अधोलिखित वाक्येषु संस्कृतेन अनुवादं कुरुत। (केवलं वाक्यत्रयम् )

i) आप किस विद्यालय में पढते हो ?

उत्तर - भवतः कस्य विद्यालयस्य छात्रः अस्ति?

ii) संस्कृत विश्व की प्राचीनत्तम भाषा है।

उत्तर - संस्कृतम् जगतः प्राचीनतमा भाषा अस्ति।

iii) परिश्रम के बिना विद्या नहीं आती है।

उत्तर - परिश्रमं बिना विद्या न आगच्छति।

iv) छात्रों को अनुशासित होना चाहिए। आपस में विवाद मत करो,

उत्तर - छात्राः अनुशासिताः भवितुम् अर्हन्ति। परस्परं विवादं मा कुरुत।

PROJECT RAIL GENERAL SCHOOL (08.07.2025)

खंड-अ (6x1=6) (वस्तुनिष्ठप्रश्ना)

1. ईशावास्योपनिषद् कस्य संहितायाः भागः?

(क) ऋग्वेद-संहितायाः

(ख) शुक्लयजुर्वेद-संहितायाः

(ग) सामवेद-संहितायाः

(घ) अथर्ववेद-संहितायाः

2. पदार्थभोगः कथं करणीयः?

(क) त्यागेन

(ख) लोभेन

(ग) मानेन

(घ) क्रोधेन

3. 'रघुकौत्ससंवादः' इति कस्य ग्रंथस्य भागः?

(क) रघुवंशमहाकाव्यस्य

(ख) शिशुपालवधमहाकाव्यस्य

(ग) रामचरितमानसस्य

(घ) प्रतिमानाटकस्य

4. वरतन्तोः शिष्यः कः आसीत् ?

(क) रघुः

(ख) रावणः

(ग) कौत्सः

(घ) लखनः

5. "पात्रे' इति पदस्य विशेष्य-पदं किम् ?

(क) काष्ठमये

(ख) स्वर्णमये

(ग) मृण्मये

(घ) लौहमये

6. 'वेद' इति क्रियापदस्य कः अर्थः ?

(क) पठति

(ख) जानाति

(ग) वदति

(घ) हसति

खंड-ब (4x2=8) (लघु उत्तर प्रश्न)

7. विद्यया किम् प्राप्नोति ?

उत्तर - विद्यया अमृतम् प्राप्नोति

8. असुर्या नाम लोकः केन आवृतः ?

उत्तर - असुर्या नाम लोकः तमसा आवृतःअस्ति ।

9. क्षितीशः रघुः कस्मिन् अध्वरे समग्रकोषं दत्तवान् ?

उत्तर- क्षितीशः रघुः विश्वजित् नाम अध्वरे समग्रकोषं दत्तवान्

10. रघोः मनः किमर्थम् उत्कंठितम् आसीत् ?

उत्तर- रघोः मनः कौत्सस्य आगमनस्य प्रयोजनं ज्ञातुम् उत्कंठितम् आसीत्

खंड-स (2x3=6) (दीर्घ उत्तर प्रश्न)

11. अधोलिखितानां पदनां संधिम् कुरुत -

(क) ईशावास्यम् =  ईश + आवास्यम्

(ख) तमसावृता =  तमसा + आवृता

(ग) अन्यथेतः =  अन्यथा + इतः

(घ) गुर्वर्थम् = गुरुः + अर्थम्

(च) यद्यपि = यदि + अपि

(छ) सूर्योदयः = सूर्यः + उदयः

12. प्रकृति प्रत्ययं वियोज्य लिखत -

(क) उक्त्वा = वच् + क्त्वा |

(ख) पूजनीयः = पूज् + अनियर् |

(ग) गत्वा = गम् + क्त्वा |

(घ) श्रुतम् = श्रु + क्त |

(च) देयम् = दा+यत् |

(छ) प्रदाय = प्र + दा + ल्यप् |

PROJECT RAIL GENERAL SCHOOL (05.08.2025)

खंड-अ (6x1=6) (वस्तुनिष्ठ प्रश्ना)

1. बालकौतुकम् पाठः कस्मात् ग्रन्थात् सङ्कलितः ?

क) रामायणात्

ख) महाभारतात्

ग) उत्तररामचरितात्

घ) रघुवंशात्

2. सुखं इति पदस्य अत्र विलोमपदं किम् ?

क) दुःख

ख) समे

ग) अलाभः

घ) जयः

3. कर्मगौरवम् पाठः कस्मात् ग्रन्थात् सङ्कलितः ?

क) शिवराजविजयात्

ख) श्रीमद्भगवद्गीतायाः

ग) महाभारतात्

घ) शुकनासोपदेशात्

4. हित + उपदेशः नारायणपणिडतस्य कृतिः ?

क) हितोपदेशः

ख) हितापदेशः

ग) हितपोदेशः

घ) हितुपदेशः

5. कर्मणि + एव + अधिकारः इति पदस्य सन्धि कुरुत्।

क) कमणेअधिकारः

ख) कमणिअधिकारः

ग) कमणअधिकारः

घ) कमण्येवाधिकारः

6. निपुणं निरुप्यमाणः लवः मुखचन्द्रेण कया संवदति एव ?

क) सीतया

ख) कौशल्यया

ग) उर्मिलया

घ) गीतया

खंड-ब (4x2=8) (लघु उत्तरीय प्रश्न)

7. उत्तररामचरितम् इति नाट्कस्य रचयिता कः ?

उत्तर - उत्तमरामचरितम् इति नाट्कस्य रचयिता महाकविः भवभूतिः।

8. लवः कथं जानाति यत् अयम् आश्वमेधिकः अश्वः ?

उत्तर - अश्वस्य रक्षकान् दृष्ट्वा लवः जानाति यत् अयम् आश्वमेधिकः अश्वः।

9. कः सन्यासी कथ्यते ?

उत्तर - यः कर्मफलं अनाश्रितः कर्म करोति सः सन्यासी कथ्यते।

10. श्रीकृष्णः कं युद्धाय प्रेरयति ?

उत्तर- श्रीकृष्णः अर्जुनं युद्धाय प्रेरयति।

खंड-स (2x3=6) (दीर्घ उत्तर प्रश्न)

11. अधोलिखितेषु पदेषु सन्धिविच्छेदं कुरुत -

(i) नमस्ते - नमः + ते

(ii) मनोरथः - मनः + रथः

(iii) तपोवनम् - तपः + वनम्

12. अधोलिखित मंजूषायाः सहायतया अंवयस्य पूर्ति कुरुत -

मजूषा - पापं, लाभालाभौ, युद्धाय

अंवय - सुखदुःखे (i).............. जयाजयौ समे कृत्वा ततः (ii) ............. युज्यस्व एव (iii)........... न अवाप्स्यसि।

उत्तर- (i) लाभालाभौ, (ii) युद्धाय, (iii) पापं

CM SOE & Model School (05.08.2025)

खंड-अ (6x1=6) (वस्तुनिष्ठप्रश्ना)

1. बाणभट्टविरचितः कथाथाः नाम किम् ?

क. रघुवाम्

ख. कादम्बरी

ग. उत्तररामचरितम्

घ. मालतीमाववम्

2. अतिमलिनमपि दोशजातं कः हरति ?

क. गुरूपदो:

ख. राजादाः

ग. दानवः

घ. मानवः

3. भुकनासः कस्मिन् पाठे चन्द्रापीडम् उपदिाति

क. भुकनासोपदो

ख. कर्मगौरवे

ग. बालकौतुके

घ. सूक्तिसुघायाम्

4. कीट्टो मनसि उपदेगुणाः प्रकिन्ति ?

क. आन्ते

ख. अपगतमले

ग. सुप्तेमनसि

घ. मलयुक्ते

5. भाकनासोपदाः इति पाठस्य विद्या का ?

क. गद्यः

ख. पद्यः

ग. काव्यास्त्रम्

घ. नाटकम्

6. 'चाण्डालकन्या कस्य काव्यस्य प्रमुख पात्रं आस्त ?

क. दण्डेः

ख. कालिदासस्य

ग. माघस्य

घ. वाणभट्टस्य

खंड-ब (4x2=8) (लघु उत्तर प्रश्न)

7. लक्ष्मीमदः कीदॄ:?

उत्तर - लक्ष्मीमदः अपरिणामोपसमो दारूणो भवति ।

8. चन्द्रापीडंकः उपदिति ?

उत्तर - चन्द्रापीडं भशुकनासः उपदिति ।

9. मालिनी छदे कति वर्णाः भवति ?

उत्तर - मालिनी छंदे पचादा वर्णाः भवति ।

10. अधोलिखिताना पदानां सन्धि-विच्छं कुरूत

क. एवातिगहनम् = एव + अतिगहनम्

ख. गुरूपदाः = गुरू : उपदाः

खंड-स (2x3=6) (दीर्घ उत्तर प्रश्न)

11. वसंततिलका छंदस्य परिभाशाः उदाहरणंच लिखत ?

उत्तर - लक्षण - उक्तावसन्ततिलका तभजा जगौगः

त भ ज ज ग ग

।। उदाहरण ।।

पापन्निवास्य योजयते हिताय

गुहतं निगूहति गुणान् प्रकटीकरोति

आपदतं चन जहाति ददाति काले

सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः ।

12. रिक्तस्थानानि पूरयत

क. लक्ष्मी ..परिचयं...........न रक्षति

ख. .....दातारं.......... दुखः स्वप्नमिव न स्मरति।

ग. चन्द्रापीडः प्रीतहदयो  …...स्वभवनम्.......... आजगाम्

PROJECT RAIL (JCERT) Weekly Test Answer Key 2024-25

Class 12th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 11.01.25

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare