Sanskrit Model Question Solution Set-2 Term-2 (2021-22)

jharkhand academic council,jharkhand academic council model question paper 2021,jac model question paper 2022 class 12,jac 12th model paper 2022,jac

झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची (झारखंड)

Jharkhand Council of Educational Research and Training, Ranchi

(Jharkhand)

द्वितीय सावधिक परीक्षा - 2021-2022

Second Terminal Examination - 2021-2022

मॉडल प्रश्नपत्र

Model Question Paper

सेट-2 (Set-2)

वर्ग- 12

(Class-12)

विषय- संस्कृत

(Sub- Sanskrit)

पूर्णांक-40

(F.M-40)

समय-1:30 घंटे

(Time-1:30 hours)

सामान्य निर्देश-

> यथासंभव परीक्षार्थी अपने शब्दों में उत्तर दें।

> कुल प्रश्नों की संख्या 19 है।

> प्रश्न 1 से 7 तक अतिलघूतरीय प्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों के उत्तर अधिकतम एक वाक्य में दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

> प्रश्न 8 से 14 तक लघूतरीयप्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

> प्रश्न 15 से 19 तक दीर्घ उत्तरीय प्रश्न हैं। इनमें से किन्हीं तीन प्रश्नों के उत्तर दें। प्रत्येक प्रश्नों का मान 5 अंक निर्धारित है।

खण्डः (क)

खण्डेऽस्मिन् सर्वे प्रश्नाः समानांकाः। केचन् पञ्चैव प्रश्ना: पूर्णवाक्येन समाधेयाः। 2 x 5=10

1. 'अर्श' इति पदं कस्मै प्रयुक्तम्?

उत्तर : - ' अर्श ' इति पदं आकाशाय प्रयुक्तम् ।

2. पर्वताः केभिः शङ्कवः कृताः?

उत्तर : - अस्माभि पर्वताः शंकवः कृताः ।

3. कार्य समाप्यैव गृहं प्रत्यागमनम् इति कस्य वैशिष्ट्यम् आसीत्?

उत्तर : - कार्यं समाप्यैव गृहं प्रत्यागमनम् इति दीनबन्धु: श्रीनायारस्थ वैशिष्ट्यम् आसीत् ।

4. श्रीनायारेण प्राप्तस्य पत्रस्य लेखिका का आसीत्?

उत्तर : - श्री नायारेण प्राप्तस्य पत्रस्य लेखिका सुश्री: मेरी आसीत् ।

5. विटपानां मध्यभागे कः स्थितः आसीत?

उत्तर : - वटिपानां मध्यभागे सुमहानअ - श्वत्यदेवः स्थितः आसीत् ।

6. पशुहत्या केषाम् आक्रीडनम्?

उत्तर : - पशुहत्या मनुष्याणां आक्रीडनम् ।

7. योगशास्त्रे कस्य नियमनं प्रतिपादितं वर्तते?

उत्तर : - योगशास्त्रे शरीरस्य मनसः च नियमनं प्रतिपादितं वर्त्तते ।

खण्ड: (ख)

अधस्तनेषु सप्तसमानांकेषु प्रश्लेषु केचन पञ्चैव समाधेयाः। 3x 5=15

8. सन्धि कुरुत-

(क) उत् + चारणम् = उच्चारणम् ( व्यञ्जन संधि)

(ख) मनः + रथः = मनोरथः ( विसर्ग संधि )

(ग) रामस् + षष्ठः = रामष्षष्ठः ( विसर्ग संधि )

9. विच्छेदं कुरुत -

(क) मुनिरिति = मुनिः + इति = मुनि + र् + इति ( रुत्व संधि )

(ख) धेनुर्गच्छति = धेनु: + गच्छति = धेनु + र् + गच्छति (रुत्व संधि)

(ग) कोऽपि = कः + अपि ( विसर्ग संधि )

10. समस्तपदं लिखत -

(क) पञ्चानां वटानां समाहारः = पञ्चवटी ( द्विगु समास )

(ख) यवश्व गोधूमञ्च तन्डुलञ्च = भवगोधूमतन्डुलम् ( समाहार द्वन्द्व )

(ग) हंसी च हंसः च = हंसी (एकशेष द्वन्द्व )

11. विग्रहवाक्यं लिखत-

(क) हरिहरौ = हरिश्च हरश्च (द्वन्द्व समास )

(ख) पञ्चरात्रं = पञ्चानां रात्राणाम् समाहारः ( द्विगु समास )

(ग) सप्तशती = सप्तानां शतानां समाहारः = सप्तशती (द्विगु समास)

12. कोष्ठे प्रदत्तशब्दसाहाय्येन उचितविभक्तिं संयोज्य रिक्तस्थानानि पूरयत-

(क) बालकः . ....शिक्षकेन...... संस्कृतं पठति। (शिक्षकः)

(ख) ...... मुक्तै.......... हरि भजति। (मुक्तिः)

(ग) ......... क्रोशं......... कुटिला नदी। (क्रोशः)

13. प्रकृतिप्रत्ययौ संयोज्य लिखत-

(क) लघु + तल = लघुता

(क) पठ + क्त = पठितः

(ख) गच्छ + शतृ = गच्छन्

14. उचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

(क) अत्र बहवः वृक्षाः ... सन्ति....I (अस्ति/सन्ति)

(ख) रामस्य द्वौ पुत्रौं .... आस्ताम्....| (आसीत्/आस्ताम)

(ग) आवां पुस्तक..... पठावः........| (पठामः/पठावः)

खण्ड (ग)

अस्मिन् खण्डे पञ्चप्रश्नाः सर्वे समानांकाः च सन्ति। केषांचित् त्रयाणाम् एव उत्तरो लेख्यः। 5x3=15

15. दिनद्वयस्य अवकाशार्थं प्रधानाचार्य प्रति प्रार्थनापत्रं लिखत-

उत्तर : -

       सेवायाम्

                 श्री मन्तः प्राचार्यमदोदयः

                 + 2 उच्चत्तर माध्यमिक विद्यालयः

                                  A B C

       विषयः - अवकाशार्थं प्रार्थनापत्रम् ।

       श्रीमन्तः

               सेवायाम् निवेदनं इदं यद् अहम् भवतः विद्यालये द्वादशकक्षायां छात्र / छात्रा अस्मि । अहम् अद्य अकस्मात् ज्वरपीड़ित अस्मि । अत एव विधालयम् आगन्तु सर्वथा असमर्थः अस्ति । कृपया ..... ...... ...... दिनांकात् ... ...... ....... दिनांकपर्यन्त दिनद्वयस्य अवकाशं यच्छन्तु इति ।

                 अतः आशासे अत्र भवान् मम एतां प्रार्थनां स्वीकृत्य अनुग्रहीष्यति । सविनियं प्रार्थयामि ।

                                                        भवदीयः शिष्यः / शिष्या

                                                         नाम -

                                                         कक्षा -

                                                         अनुक्रमांक: -

16. गद्यकाव्यस्य वैशिष्ट्यं वर्णयत-

उत्तर : - गद्यकाव्यानां विधाद्वयम् अस्ति - 1 कथा 2 आख्यायिका । कथा कविकल्पितम् आख्यानम् आधृत्य लिखिता एवं आख्यायिका इतिहासप्रसिद्धकथानकम् आधृत्य लिखिता । बाणस्य कादम्बरी कथा अस्ति , हर्षचरितम् आख्यायिका अस्ति । प्रायेण कथानकानां मूलस्रोतः लोककथा अस्ति । उत्कृष्ट - अलंकृत - भाषा - शैल्या: प्रयोगः यथा पधकाव्ये , अपि अस्ति । गद्यकाव्यं सम्भ्रान्त - उच्च - वीणां कृते लिखितम् । ओजगुणः समासभूयस्त्वम् च गद्स्य जीवितम् इति प्रसिद्धम् अस्ति । लघुता संस्कृतगद्यस्य वैशिष्ट्यम् अस्ति । अत: समासभूयस्त्वं स्वीकृतम् । चूर्णकशैल्या: अपि उदहारणानि प्राप्तन्ते । भाववर्णस्य अभिव्यक्तै: सामर्थ्य संस्कृतगद्ये वर्तते ।

17. अधोश्लिष्टं चित्रम् आधृत्य पञ्चवाक्यानि लिखत-

अस्मिन् चित्रे एका नदी वहति ।

नदी तटे एकः ग्रामः अस्ति ।

एकः पुरुष स्नान करोति ।

एका महिला वस्त्रं प्रक्षालयति ।

ग्रामम् समीप वृक्षाः सन्ति। 

नद्याः जलं पीयूपतुल्यं भवति ।

18. मजूषातः उचितं वाक्यं चित्वा संवादं पूरयत-

रामः- त्वं कस्यां कक्षायां पठसि?

श्यामः- . .........अहं द्वादशकक्षायां पठामि........ त्वं कस्यां कक्षायां पठसि?

रामः- अहमपि द्वादशकक्षायां पठामि।

श्यामः- त्वं जानासि वा अस्माकं परीक्षा कदा भविष्यति?

रामः- . ...... श्रूयते यत् मार्चमासे भविष्यति .........।

श्यामः- अहं तु परीक्षेति शब्दं श्रुत्वैव बिभेमि।

रामः- ........माम बिभीहि सिद्धतां कुरु........ ।

मञ्जूषा- श्रूयते यत् मार्चमासे भविष्यति। माम बिभीहि सिद्धतां कुरु। अहं द्वादशकक्षायां पठामि।

19. मञ्जूषातः उचितपदानि चित्वा कथां पूरयत-

एकः काकः आसीत्। स अतीव (i)..... पिपासु........... आसीत्। स जलम् अन्वेष्टुम् (ii)... इतस्ततः.......... अभ्रमत, परन्तु कुत्रापि जलं न प्राप्तवान्। दैववशात् तेन एकः (iii)...... घटः........... दृष्टः। घटः (iv).... अर्धपूरित........... आसीत्। स्वकीयेन लघुचंचुना स जलं पातुम् (v).... असमर्थवः...........आसीत्। तेन एकः (vi).. उपाय..........चिन्तितः। स एकैकं (vii).. लोष्ठम्...... उत्थाप्य घटे (viii).. अपातयत..........| लोष्ठपातनेन (ix). घटस्य....... जलम् उपरि आगतम्। काकः जलं पीत्वा (x). संतुष्ट:.. अभवत।

मञ्जूषा- संतुष्टः, घटस्य, असमर्थः, इतस्ततः, घटः, पिपासु, अर्धपूरित ,उपायः, अपातयत्, लोष्ठम्

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare