Sanskrit Model Question Solution Set-1 Term-2 (2021-22)

jharkhand academic council,jharkhand academic council model question paper 2021,jac model question paper 2022 class 12,jac 12th model paper 2022,jac

झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची (झारखंड)

Jharkhand Council of Educational Research and Training, Ranchi

(Jharkhand)

द्वितीय सावधिक परीक्षा - 2021-2022

Second Terminal Examination - 2021-2022

मॉडल प्रश्नपत्र

Model Question Paper

सेट-1 (Set-1)

वर्ग- 12

(Class-12)

विषय- संस्कृत

(Sub- Sanskrit)

पूर्णांक-40

(F.M-40)

समय-1:30 घंटे

(Time-1:30 hours)

सामान्य निर्देश-

> यथासंभव परीक्षार्थी अपने शब्दों में उत्तर दें।

> कुल प्रश्नों की संख्या 19 है।

> प्रश्न 1 से 7 तक अतिलघूतरीय प्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों के उत्तर अधिकतम एक वाक्य में दें। प्रत्येक प्रश्न का मान 2 अंक निर्धारित है।

> प्रश्न 8 से 14 तक लघूतरीयप्रश्न हैं। इनमें से किन्हीं पाँच प्रश्नों उत्तर दें। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।

> प्रश्न 15 से 19 तक दीर्घ उत्तरीय प्रश्न हैं। इनमें से किन्हीं तीन प्रश्नों के उत्तर दें। प्रत्येक प्रश्नों का मान 5 अंक निर्धारित है।

खण्डः (क)

सर्वे प्रश्नाः समानाङ्काः। केचन पञ्चप्रश्नान पूर्णवाक्येन उत्तरत- 2 x 5=10

1. कस्य अपरं नाम कुलाचलम् अस्ति ?

उत्तर: सप्तपर्वतान् नाम कुलाचलम् अस्ति ।

2. सप्तद्वीपानां के आवेष्टनरूपाः सन्ति ?

उत्तर : - सप्तद्वीपानां सप्तसमुद्राः आवेसनरूपा: सन्ति ।

3. श्रीनायारः कतिवर्षेभ्यः ओडीशानगरे कार्यं करोति स्म ?

उत्तर : - श्रीनायारः वर्षत्रयेभ्य: ओड़ीसानगरे कार्यं करोति स्म।

4. उद्भिज्जपरिषदः सभापतिः कः आसीत् ?

उत्तर : - उद्भिज्जपरिषदः सभापतिः अश्वत्यदेव आसीत् ।

5. योगसूत्रे कति प्रमाणानि सन्ति ?

उत्तर : - योगसूत्रे त्रिनि प्रमाणनि प्रत्यक्ष , अनुमान, आगम प्रमाणानि सन्ति ।

6. योगस्य कति अगानि, कानि च तानि ?

उत्तर : - योगस्य अङ्गानि यमः, नियमः , आसन्, प्राणायाम्, प्रत्याहारः , धारणा, ध्यानम् , समाधि, अष्टं योगङ्‌नि सन्ति ।

7. उद्भिज्जपरिषदः समालोच्यविषयः कः ?

उत्तर : - उद्भिज्जपरिषदः मानववार्तैवास्माकं समालोच्यविषय: ।

खण्ड: (ख)

खण्डेऽस्मिन् सप्त प्रशाः प्रदत्ताः सर्वे समानाकाश्च। केचन पञ्चैव समाधेयाः। 3x 5=15

8 सन्धिं कुरुत -

() तत् + टीका - तट्टीका

() कविः + अयम् - कवेऽयम्

() रामस् + चिनोति - रामश्चिनोति

9.विच्छेदं कुरुत

() सज्जनः - सत् + जनः

() उड्डयनम् - उत् + डयनम्

() सत्यं वद - सत्यं + वद

10 समस्तपदं लिखत-

() पञ्चानां पात्राणां समाहारः - पंचपात्रम्

() त्रयाणां भुवनानां समाहारः - त्रिभुवनम्

() रामश्च कृष्णश्च - रामकृष्णौ

11 विग्रहं कुरुत -

() पञ्चमूली - पञ्चानां मूलानां समाहारः

() पाणिपादम् - पाणि च पादौ च तेषाम् समाहारः

() पितरों - माता च पिता च

12 कोष्ठे प्रदत्तपदे उचितं विभक्ति संयोज्य रिक्तस्थानानि पूरयत-

() रामः .... व्याघ्रात्.......... बिभेति। (व्याघ्रः)

() ......कविषु / कविनां……. कालीदासः श्रेष्ठः। (कविः)

() सः .......... चमसेन.... खादति। (चमसः)

13 प्रकृतिप्रत्ययौ संयोज्य लिखत -

() भम् + तुमुन - भ्रमितुम्

() विहस् + ल्यप् - विहस्य

() कृ + क्त्वा - कृत्वा

14 उचितक्रियापदैः रिक्तस्थानानि पूरयत

() बालकाः क्षेत्रे ....... धावन्ति........ I (धावतः/धावन्ति)

() दे बालिके ........... पठतः........ (पठति/पठतः)

() कृषकः क्षेत्रं ........ कर्षति....... (कर्षन्ति/कर्षति)

खण्ड (ग)

खण्डेऽस्मिन् पञ्चप्रश्नाः प्रदत्ताः, केचन त्रयैव समाधेयाः। 5x3=15

15 शुल्कक्षमापनार्थं प्रधानाध्यापकं प्रति पत्र लिखत -

सेवायाम्

           श्रीमान प्राचार्य महोदयः

            +2 उच्चत्तर माध्यमिक विद्यालयः

                             XYZ

विषयः - शुल्कमुक्तये प्रार्थना पत्रम् ।

महोदयः

         सविनयं निवदेनम् अस्ति यदहं भवतः विद्यालये द्वादशकक्षायाः छात्रा अस्मि । मम पिता एकः कृषकः अस्ति । मम एकः भ्राता: अष्टमकक्षायाम् भगिनी च पंचम्यां कक्षायां पठति । अस्माकं परिवारः निर्वाहः अतीव कठिन्येन भवति ।

        अतः शुल्कक्षमापनार्थं प्रार्थयेऽहनम् । आशासे अत्र भवान् मम एतां प्रार्थनां स्वीकृत्य अनुग्रहहीष्यति ।

                                            भवतः आज्ञाकारी शिष्य / शिष्या

                                            नाम -

                                             कक्षा -

16 चम्पूकाव्यस्य संक्षिप्त परिचयं लिखत -

उत्तर - गद्यपद्ययोः युक्तं रचितं साहित्यम् चम्पूकाव्यम् कथ्यते । अस्मिन् साहित्य विद्यायां कविनाम् उद्देश्यः केवलं स्वकवित्वशवितम् साहित्यं - कौशलं च प्रदर्शनम् एवं भवति । अस्मिन विद्ययां साहित्य रचनाया: सर्वथा अभावः अस्ति । नलचम्पू, जीवनधार चम्पू, रामायणचम्पू, भारतचम्पू इत्यादिनी एतस्व उदाहरणम् अस्ति ।

17 अधोलिखितं चित्रं दृष्ट्वा पञ्चवाक्यानि लिखत -

उत्तरः - इदम् चित्रम् क्रीडास्थलस्य अस्ति ।

            अत्र एकम् सुन्दरम् गृहम् अपि दृश्यते ।

             गृहम् सममुखे एकः घटिकाः अस्ति ।

             सर्वत्र उन्नताः हरिताः वृक्षाः सन्ति ।

             सर्वे क्रीडका: प्रसन्नतया खेलति ।

18. मञ्जूषायां प्रदतवाक्येषु उचितं वाक्यं चित्वा रिक्तस्थानानि पूरयत -

कमला - त्वं कुत्र गच्छसि?

मोहनः - अहं विद्यालयं गच्छामि ।

कमला - विद्यालये प्रथमे कलाशे त्वं किं पठसि?

मोहन: - प्रथमे कलांशे सह अहं संस्कृतं पठामि ।

कमला - कः विषयः तुभ्यं रोचते?

मोहनः - महयं संस्कृतं रोचते ।

मञ्जूषा - मह्यं संस्कृतं रोचते। अहं विद्यालयं गच्छामि। प्रथमे कालांशे अहं संस्कृतं पठामि।


19 मञ्जूषायां प्रदतपदेषु उचितं पदं चित्वा कथां पूरयत -

एकस्मिन् ... आश्रमे.... एकः मुनिः वसति स्म। सः नित्यं प्रातः काले .... स्नानाय...नदीं गच्छति स्म। .... एकदा... मार्गे द्वौ शुकौ ... अपश्यत्...। तयोः एकः .. शुकः........ ईश्वरस्य नाम स्वीकरोति स्म। ... दितीयः... च अपशब्दं वदति स्म। मुनिः प्रथमात् शुकात् अस्य ……कारणं ... पृष्टवान्। शुकः अवदत्- अहं मुनिना सह निवसामि, सः च यवनेन सह ..... तिष्ठति.....। अतः अहं सुवचनं वदामि सः च ..... दुर्वचनं... वदति। यतो हि- ' संसर्गजा ...... दोषगुणाः...... भवन्ति।

मञ्जूषा- दुर्वचनं, तिष्ठति, दोषगुणाः, कारणं, शुकः, अपश्यत्, स्नानाय, द्वितीयः, एकदा, आश्रमे

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.