10th Sanskrit (संस्कृत) Jac Model Question Solution, 2022-23

10th Sanskrit (संस्कृत) Jac Model Question Solution, 2022-23
10th Sanskrit (संस्कृत) Jac Model Question Solution, 2022-23
झारखंड - शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, रांची वार्षिक परीक्षा आदर्श प्रश्न-पत्रम् कक्षा दशमी      विषयः-संस्कृतम् बहु- विकल्पात्मका: (MCQ)  (FM=40) 2022-23 समय:- सार्द्ध एक होरा, सामान्य-निर्देशा:- 1. अस्मिन् प्रश्नपत्रे सर्वे चत्वारिंशत् ( 40 ) प्रश्नाः सन्ति । 2. प्रत्येक प्रश्नस्य कृते चत्वारः विकल्पाः प्रदत्ताः सन्ति । 3. सर्वे प्रश्नाः अनिवार्याः सन्ति 4. प्रत्येक प्रश्नस्य कृते 1-1 अंकः निर्धारितः । खण्ड-क (अपठित गद्यांशः) (5) निर्देशः - अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उत्तराणि चित्वा लिखन्तु - "भारतदेशः प्राचीनकालादेव अहिंसायाः प्रचारम् "अहिंसा परमोधर्मः" इति कथयित्वा कुर्वन्नस्ति । आधुनिक युगे राष्ट्रपिता महात्मागांधी अपि हिंसायाः विरोधे स्वस्वरं गुञ्जितम् अकरोत् अहिंसायाः च प्रचारम् अकरोत्। वास्तवरूपे हिंसा जनान् पशुवत् करोति । अनया जनेषु प्रेम्णः स्नेहस्य च भावना समाप्यते । निस्सन्देहं हिंसा अतीव दुर्गुणरूपे भवति । परं दासता तु तस्याः अपि वीभत्सरूपं वर्तते । कश्चिदपि जनः स्वस्वतन्त्रतां विस्मृत्य सुख-शान्तिपूर्वकं स्वप्तुमपि न शक्यते यदि कश्चिदपि पक्षी पञ्जर…