10th Sanskrit (संस्कृत) Jac Model Question Solution, 2022-23
झारखंड
- शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, रांची वार्षिक
परीक्षा आदर्श प्रश्न-पत्रम् कक्षा
दशमी विषयः-संस्कृतम् बहु-
विकल्पात्मका: (MCQ) (FM=40) 2022-23
समय:- सार्द्ध एक होरा, सामान्य-निर्देशा:- 1.
अस्मिन् प्रश्नपत्रे सर्वे चत्वारिंशत् ( 40 ) प्रश्नाः सन्ति । 2.
प्रत्येक प्रश्नस्य कृते चत्वारः विकल्पाः प्रदत्ताः सन्ति । 3.
सर्वे प्रश्नाः अनिवार्याः सन्ति 4.
प्रत्येक प्रश्नस्य कृते 1-1 अंकः निर्धारितः ।
खण्ड-क (अपठित
गद्यांशः) (5) निर्देशः - अधोलिखितं गद्यांशं पठित्वा विकल्पेभ्यः उत्तराणि चित्वा लिखन्तु
- "भारतदेशः
प्राचीनकालादेव अहिंसायाः प्रचारम् "अहिंसा परमोधर्मः" इति कथयित्वा कुर्वन्नस्ति
। आधुनिक युगे राष्ट्रपिता महात्मागांधी अपि हिंसायाः विरोधे स्वस्वरं गुञ्जितम् अकरोत्
अहिंसायाः च प्रचारम् अकरोत्। वास्तवरूपे हिंसा जनान् पशुवत् करोति । अनया जनेषु प्रेम्णः
स्नेहस्य च भावना समाप्यते । निस्सन्देहं हिंसा अतीव दुर्गुणरूपे भवति । परं दासता
तु तस्याः अपि वीभत्सरूपं वर्तते । कश्चिदपि जनः स्वस्वतन्त्रतां विस्मृत्य सुख-शान्तिपूर्वकं
स्वप्तुमपि न शक्यते यदि कश्चिदपि पक्षी पञ्जर…