झारखण्ड
शैक्षिक अनुसन्धान एवं प्रशिक्षण परिषद्, राँची ।
PROJECT
RAIL
(REGULAR
ASSESSMENT FOR IMPROVED LEARNING)
19.10.2023
विषयः - संस्कृतम्
कक्षा
- 12
समयः
90 निमेषा:
पूर्णांक:
- 40
सामान्यनिर्देशाः
•
अस्मिन् प्रश्नपत्रे 16 प्रश्नाः सन्ति।
•
सर्वे प्रश्नाः अनिवार्याः सन्ति।
•
प्रश्नसंख्या 1 तः 10 पर्यन्तं बहुविकल्पीयाः प्रश्नाः सन्ति।
प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति।
•
प्रश्नसंख्या 11 तः 12 पर्यन्तं अति लघूत्तरीयाः प्रश्नाः सन्ति।
प्रत्येकस्य प्रश्नस्य कृते 2 अंकाः निर्धारिताः सन्ति।
•
प्रश्नसंख्या 13 तः 14 पर्यन्तं लघूत्तरीयाः प्रश्नाः सन्ति ।
प्रत्येकस्य प्रश्नस्य कृते 3 अंकाः निर्धारिताः सन्ति ।
•
प्रश्नसंख्या 15 तः 16 पर्यन्तं दीर्घोत्तरीयाः प्रश्नाः सन्ति ।
प्रत्येकस्य प्रश्नस्य कृते 5 अंकाः निर्धारिताः सन्ति ।
अधोलिखितानां
प्रश्नानां कृते उचितविकल्पं चिनुत-
1. जनकादयः केन सिद्धिम् आस्थिताः ?
क.
अकर्मणा
ख.
धनेन
ग. कर्मणा
घ.
पराक्रमेण
2. अकर्मणः किं ज्यायः ?
क. कर्म
ख.
विकर्म
ग.
अधर्मः
घ.
कुकर्म
3. लक्ष्मीमदः कीदृशः भवति?
क.
उपशमः
ख.
अपरिणामः
ग. अपरिणामोपशमः
घ.
सुखावहः
4. चन्द्रापीडं कः उपदिशति ?
क. शुकनासः
ख.
शुकः
ग.
तारापीडः
घ.
बृहस्पतिः
5. कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ?
क.
मलिने
ख. अपगतमले
ग.
छलयुक्ते
घ.
छलान्विते
6. कीदृशं भूषणं न क्षीयते ?
क.
स्वर्णभूषणम्
ख.
ताम्रभूषणम्
ग.
रजतभूषणम्
घ. वाग्भूषणम्
7. पापात् कः निवारयति?
क. सन्मित्रम्
ख.
कुमित्रम्
ग.
राजपुरुषः
घ.
महाबलि:
9. अपण्डितानां विभूषणं किम् ?
क.
धनम्
ख. मौनम्
ग.
स्वर्णम्
घ.
शास्त्रम्
10. महाकाव्यस्य विभाजनं कस्मिन् भवति ?
क. सर्गेषु
ख.
अङ्केषु
ग.
काण्डेषु
घ.
पर्वेषु
अधोदत्तं
पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
अस्ति
यद्यपि सर्वत्र नीरं नीरज -राजितम् ।
रमते
न मरालस्य मानसं मानसं विना ॥
11. सर्वत्र कीदृशं नीरम् अस्ति ?
उत्तर
- सर्वत्र नीरज - राजितं नीरम् अस्ति ।
12. मरालस्य मानसं कं विना न रमते ?
उत्तर
- मरालस्य मानसं मानसं विना न रमते ।
13. अधोलिखितपदानां विलोमपदं लिखत ।
(क)
मूर्खः - बुद्धिमान्
(ख)
अप्रियः - प्रियः
(ग)
पुण्यात् - पापात्
14. श्लोकांशमेलनं कुरुत ।
क. दातव्यं भोक्तव्यं धनविषये
नीरं नीरज - राजितम् ।
ख. अस्ति यद्यपि सर्वत्र उभे सुकृतदुष्कृते ।
ग. बुद्धियुक्तो जातीह सञ्चयो न कर्तव्यः ।
उत्तर
-
क. दातव्यं भोक्तव्यं धनविषये- सञ्चयो न कर्तव्यः ।
ख.
अस्ति यद्यपि सर्वत्र- नीरं नीरज - राजितम्
।
ग.
बुद्धियुक्तो जातीह - उभे सुकृतदुष्कृते ।
15. अधोलिखितग्रन्थानां लेखकानां नामानि लिखत (केवलं पञ्चानाम् )
क.
महाभारतम् - महर्षिः वेदव्यासः
ख.
शिवराजविजयम् - अम्बिकादत्तव्यासः
ग.
रघुवंशम् - महाकविकालिदासः
घ.
उत्तररामचरितम् - भवभूति:
ड.
रामायणम् - महर्षिः वाल्मीकिः
च.
हर्षचरितम् - बाणभट्ट:
16. पद्यकाव्यस्य अथवा महाकाव्यस्य वैशिष्ट्यं पञ्चवाक्येषु प्रतिपादयत
।
उत्तर
-
पद्यकाव्यम्
1.
छन्दयुक्तं काव्यं 'पद्यकाव्यं' इति कथ्यते।
2.
पद्यकाव्यं गीतात्मकं भवति ।
3.
अतः इदं गातुं शक्यते ।
4.
पद्यकाव्यं श्रव्यकाव्यस्य एका विधा अस्ति ।
5.
अस्मिन् काव्ये वर्णानां संख्या नियत भवति ।
6.
पद्यकाव्यस्य आरम्भः वैदिककाले एव अभवत् ।
7.
रामायणम्, महाभारतम्, मेघदूतम् इत्यादयः पद्यकाव्यानाम् उदाहरणानि सन्ति ।
महाकाव्यम्
1.
सर्गबन्धः काव्यं 'महाकाव्यम्' इति कथ्यते ।
2.
अस्य नायकः धीरोदात्तगुणान्वितः एकः सुरः अथवा क्षत्रियः भवति ।
3.
महाकाव्ये खलादीनां निन्दा सतां च गुणकीर्तनं भवति ।
4.
शृंगारवीरशान्तानाम् एकः अङ्गीरसः भवति ।
5.
महाकाव्ये नाटकस्य सर्वे सन्धयः भवन्ति ।
6.
अस्मिन् अष्टाधिकाः सर्गाः भवन्ति ।
7.
सर्गान्ते भाविसर्गस्य कथायाः सूचनां भवति ।
8. रामायण, महाभारतं रघुवंशं कुमारसम्भवं इत्यादयः प्रसिद्धा: महाकाव्याः सन्ति ।