झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची
PROJECT RAIL
REGULAR ASSESSMENT FOR IMPROVED LEARNING
CM SOE/MODEL/GENERAL SCHOOL (11.01.25)
विषय (Sub) संस्कृत (Sanskrit) कक्षा (CLASS) 12
पूर्णांक (Marks) 40 समय (Time) - 90 मिनट (90 Minutes)
सामान्य निर्देश (General Instruction)
1. अस्मिन प्रश्नपत्रे 10 बहुविकल्पीयाः प्रश्नाः सन्ति ।
2. वस्तुनिष्ठे प्रश्ने एकतः दश्पर्यन्त (1-10) चत्वारः
विकल्पाः सन्ति उचितं विकल्पं चित्वा (I, II, III, IV) उत्तरपुस्तिकायां लिखत।
3. प्रश्नसंख्या 1-10 अंकद्वयम् 10 X2 अंकाः निर्धारिताः
सन्ति।
4. अतिलघु उत्तरीयः प्रश्नाः 11-12 (2X2) अंकाः निर्धारिताः
सन्ति।
5. लघु उत्तरीयः प्रश्नाः 13-14 (3X2) अंकाः निर्धारिताः
सन्ति।
6. प्रश्नसंख्याः 15-16 (5X2) अंकाः निर्धारिताः सन्ति ।
7. सर्वे प्रश्ना अनिवार्याः सन्ति ।
SECTION: A (बहुविकल्पीयाः प्रश्नाः) 10 X 2 = 20
1. इदानी किं कर्तव्यम् ?
(क) अपशब्दानुशासनम्
(ख) शब्दानुशासनम्
(ग) अपभ्रशानुशासनम्
(घ) किमपि न
2. कः प्राणी अभक्ष्यः?
(क)
दशनखा
(ख)
अष्टनखा
(ग) पञ्चनख
(घ)
त्रिनखा
3. 'भवति' इति पदे कः धातुः
(क)
गम्
(ख)
पठ्
(ग)
हस्
(घ) भू
4. इन्द्रस्य गुरु कः
(क)
ब्रह्म
(ख) बृहस्पतिः
(ग)
महादेवः
(घ)
विष्णुः
5. प्रतिपदोक्तानां शब्दानां शब्दपारायणं कः अध्येता?
(क) इन्द्रः
(ख)
बृहस्पतिः
(ग)
शुकाचार्य:
(घ)
व्यासः
6. कर्तव्यः इति पदे कः प्रत्ययः
(क)
क्त
(ख)
क्त्वा
(ग)
ल्यप्
(घ) तव्यत्
7. एकैकशब्दस्य बहवः ......... भवन्ति
(क) अपभ्रंशाः
(ख)
पाठा:
(ग)
उपदेशा
(घ)
किमपि न
8. बालकेषु इति पदे का विभक्तिः
(क)
प्रथमा
(ख)
द्वितीया
(ग)
पञ्चमी
(घ) सप्तमी
9. कवीनां कालिदासः श्रेष्ठः अत्र कवीनां पदे का विभक्तिः?
(क)
द्वितीया
(ख)
तृतीया
(ग) षष्ठी
(घ)
प्रथमा
10. महाभाष्यस्य रचयिता कः
(क)
पाणिनिः
(ख) पतञ्जलि
(ग)
कात्यायनः
(घ)
वररुचिः
SECTION -B (Very Short Question) (2×2=4)
11. योगः कः कथ्यतेः
उत्तर - चिन्तवृतिनरोधः योगः कथ्यते
12. शब्दानां प्रतिपतौ किम् कर्तव्यः
उत्तर - शब्दानां
प्रतिपतौ प्रतिपदपाठः कर्तव्यः
SECTION -C (Short Question) (2×3=6)
13. समुचितं मेलनं कुरुत
(क)
पुस्तकस्य (i) सप्तमी
(ख)
रमायाम् (ii) पञ्चमी
(ग)
वृक्षात् (iii) षष्ठी
उत्तर –
(क)
पुस्तकस्य (iii) षष्ठी
(ख)
रमायाम् (i) सप्तमी
(ग)
वृक्षात् (iii) पञ्चमी
14. निम्नलिखित पदानां वाक्ये प्रयोगं कुरुत
(क)
कर्तुं - कर्तुं प्रयत्नः करोतु।
(ख)
पठसि - त्वं गणितं पठसि।
(ग)
पुस्तकम् - अहं
पुस्तकं पठामि।
SECTION -D (Long Answer Question) (2×5=10)
15. गौः इत्यस्य शब्दस्य किम् अपभ्रंशाः
उत्तर – गौरित्यस्य शब्दस्य गावी, गोणी, गोता, गोपोतलिका,
इत्यैवमादयो अपभ्रंशाः
16. अधोलिखित ग्रन्थानां लेखकानां नमानि लिखत -
(क)
रघुवंशमहाकाण्म्- कालिदासः
(ख)
उत्तररामचरितम्- भवभूतिः
(ग)
कादम्बरी- बाणभट्टः
(घ)
शिवराजविजयः- अम्बिकादत्तव्यासः
(ङ) महाभाष्यम्- पतञ्जलिः