Project PARAKH Class-12th Sanskrit Model Set-4 Questions-cum-Answer Booklet (2024-25)

Project PARAKH Class-12th Sanskrit Model Set-4 Questions-cum-Answer Booklet (2024-25)

 

Project PARAKH Class-12th Sanskrit Model Set-4 Questions-cum-Answer Booklet (2024-25)

प्रोजेक्ट परख (तैयारी उड़ान की)

MODEL QUESTION SET-4

कक्षा- द्वादशी ; विषयः- संस्कृतम्

समसः- 3:00 ; पूर्णांकाः- 80

सामान्यनिर्देशाः-

अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।

• कुलप्रश्नानां संख्याः 52 सन्ति।

• प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन् प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते एकम् अङ्क विनियोजितं भवति ।

प्रश्नसंख्या 31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति ।

प्रश्नसंख्या 39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं भवति।

प्रश्नसंख्या 47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति।

अपठित - अवबोधनम्

अधोलिखितं गद्याशं पठित्वाप्रदत्तप्रश्नानां समीचीनोत्तरं विकल्पेभ्यः चिनुत-

एकस्मिन् वने विशालः वटवृक्षः आसीत्। तत्र बहवः खगाः निवसन्ति स्म। एकदा तत्र एकः व्याधः आगतः। सः वृक्षस्य अधः एकं जालं प्रासारयत्। तस्मिन् जाले खगाः निबद्धाः अभवन्। स्वामिनः आदेशेन ते जालम् आदाय आकाशे उदपतन्। पश्वाद् धावन् व्याधः निराशः भूत्वा प्रात्यागछत्। ततः ते खगाः स्वमित्रस्य मुषकस्य गृहं गत्वा तस्य सहायतया जालमुक्ताः अभवन्।

1. वने कः वृक्षः आसीत्?

i) पिप्पलवृक्षः

ii) वटवृक्षः

iii) जम्बूवृक्षः

iv) निम्बवृक्षः

2. तत्र एकदा कः आगतः?

i) चित्रकारः

ii) सङ्गीतज्ञः

iii) महात्मा

iv) व्याधः

3. खगाः कुत्र निवद्धाः अभवन्?

i) जाले

ii) पिंजरके

iii) प्रकोष्ठे

iv) प्राङ्गणे

4. खगानां मित्रं कः आसीत्?

i) कच्छपः

ii) शृगालः

iii) मूषकः

iv) शशकः

5. 'गत्वा' इति पदे कः प्रत्ययः?

i) शतृ

ii) शानच्

iii) तव्यत्

iv) क्त्वाच्

अधोदत्तं पद्यांशं पठित्वा एतदाधारित-प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत-

सहसा विदधीत न क्रियामविवेकः परमापदं पदम् ।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ।।

6. सहसा का न करणीया?

i) क्रिया

ii) अविवेकः

iii) परमा

iv) सम्पदा?

7. 'वृणुते' इति क्रियापदस्य अत्र कर्तृपदं किम् ?

i) सम्पदः

ii) अविवेकः

iii) अपदाम्

iv) क्रिया

8. 'कर्तव्यम्' इत्यर्थे श्लोके कः पर्यायः?

i) कारिणम्

ii) विदधीत्

iii) वृणते

iv) पदम्

अधोलिखितं गद्याशं पठित्वाप्रदत्तप्रश्नानां समीचीनोत्तरं विकल्पेभ्यः चिनुत-

श्रीनायारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे बहुदिनेभ्यः स्थगितानां विविध समस्यानामपि समाधानं जातम्। स्वकार्य त्यक्त्वा अपरस्य सहकारस्तस्य परमधर्मः। सः प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं केरलं प्रेषयति स्म। तेनानुमीयते तस्य राज्येन सह अस्ति कश्चित् सम्पर्कः।

9. स्वकार्यं त्यक्त्वा अपरस्य सहकारः कस्य परमधर्मः?

i) श्रीनायारस्य

ii) सहकारस्य

iii) अपरस्य

iv) राजधर्मस्य

10. श्रीनायारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे कासाम् समाधानं जातम् ?

i) स्थगितानां

ii) विविध समस्यानाम्

iii) विद्यानाम् समस्यानाम्

iv) कोऽपि नास्ति ?

11. श्रीनायारः प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म ?

i) केरलं

ii) कर्णाटकं

iii) अन्ध्रप्रदेश

iv) कोलकातां

अधोलिखितं संवादं पठित्वा विकल्पेभ्यः उचितम् उत्तरं चिनुत।

जनकः- अये, शिष्टानध्याय इत्यस्खलितं खेलतां बटूनां कोलाहलः।

कौसल्या- सुलभसौख्यमिदानीं बालत्वं भवति। अहो, एतेषां मध्ये क एष रामभद्रस्य मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति?

12. मुग्धललितैः अंगैः कं शीतलयति?

i) लोचनं

ii) मुग्धं

iii) ललित

iv) तरगं

13. बालत्वं कीदृशं भवति ?

i) मुग्धं

ii) सुलभसौख्यम्

iii) दुर्लभं

iv) मनोरमं

14. 'मुग्धललितैः' इति विशेषणस्य अत्र विशेष्यपदं किम् ?

i) अङ्गैः

ii) दारकः

iii) लोचने

iv) रामभद्रस्य

15. सर्वे परिश्रमस्य महत्वं स्वीकुर्वन्ति?

i) महा+त्व

ii) महत्+त्व

iii) महत्व

iv) महा + त्वम्

16. सुरेशः लेखम् लिख् + क्त्वा विद्यालयं गच्छति।

i) लिखित्वा

ii) लेखीत्वा

iii) लेखित्वा

iv) लौखित्वा

17. सन्धिविच्छेदं कुरुत-'तथैव'

i) तथ+एव

ii) तथा+एव

iii) तथा+ऐव

iv) तभ+एव

18. 'विना' योगे का विभक्तिः?

i) तृतीया

ii) प्रथमा

iii) चतुर्थी

iv) सप्तमी

19. 'महाराज' इति पदस्य सामासिकविग्रहं लिखत?

i) राजा महान

ii) महा राजा

iii) महान च असौ राजा

iv) महान् राजा

20. 'नववाषिकी कन्या' अनयोः पदयोः विशेष्यपदं किम् ?

i) कन्या

ii) वाषिकी

iii) नववाषिकी

iv) नव

रचनात्मक-कार्यम्, संस्कृत-साहित्येतिहास-परिचयः

21. 'भारत' इति काव्यं कथ्यते?

i) रामायणं

ii) महाभारतं

iii) गीतां

iv) पुराणं

22. 'रघुवंशम् इति कस्य रचना अस्ति?

i) भवभूतेः

ii) भर्तृहरेः

iii) बाणभट्टस्य

iv) कालिदासस्य

23. दृश्यकाव्यं कीदृशं काव्यं अस्ति?

i) नाटकं

ii) श्रव्यकाव्यं

iii) खण्डकाव्यं

iv) महाकाव्यं

24. 'हर्षचरितम्' इति कस्य रचना अस्ति?

i) बाणभट्टस्य

ii) भवभूतेः

iii) कालिदासस्य

iv) भर्तृहरेः

25. महाभारतस्य लेखकः कः?

i) विष्णुशर्मा

ii) वाल्मीकिः

iii) श्रीहर्षः

iv) वेदव्यासः

26. 'पञ्चतन्त्रम्' इति कस्य रचना अस्ति?

i) विष्णुशर्मणः

ii) श्रीहर्षस्य

iii) वेदव्यासस्य

iv) द्वाराशिकोहस्य

27. कति वेदाः?

i) त्रयः

ii) पञ्चः

iii) चत्वारः

iv) षड्

28. प्रकरणभागः कस्य काव्यभागः अस्ति?

i) नाटकस्य

ii) श्रव्यकाव्यम्

iii) खण्डकाव्यस्य

iv) महाकाव्यस्य

29. रामायणस्य कति काण्डाः सन्ति?

i) सप्त

ii) अष्ट

iii) नव

iv) दश

30. अभिज्ञानशकुन्तले कति अंकाः सन्ति?

i) सप्त

ii) अष्ट

iii) नव

iv) दश

अपठितांश / अवबोधनम्/पठितांश अवबोधनम् (अङ्कियाः प्रश्नाः 2)

निर्देशः- अस्मिन् खण्डे अष्टप्रश्नाः सन्ति। केवलं षट् प्रश्नानाम् उत्तराणि लिखन्तु।

अधोदत्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखन्तु।

अयम् अस्माकं देशः। वयम् अस्य पुत्राः स्मः। अतः वयं परस्परं भ्रातरः। एकोऽस्माकं शासनम्। एकः राष्ट्रपतिः एकश्चैव प्रधानमन्त्री संविधानमपि एकं येन शासनयन्त्रं चाल्येता, यदि देशोऽस्माकं समृद्धो भविष्यति तर्हि सर्वे देशियाः समृद्धाः भविष्यन्ति। यदि अस्मद्देशः सम्मानं लप्स्यते तर्हि निवासिनोऽत्रत्याः सम्मानिताः भविष्यन्ति।

31. पूर्णवाक्येन उत्तरत

क. वयं परस्परं के?

उत्तर- वयंपरस्परंभ्रातरः ।

ख. देशे सम्मानिते के सम्मानिताः भवन्ति?

उत्तर- देशेसम्मानितेनिवासिनः सम्मानिताः भवन्ति ।

32. निर्देशानुसारेण उत्तरत

क. लप्स्यसे अस्य कर्तृपदं किम्?

उत्तर- 'लप्स्यते' अस्यकर्तृपदंदेशः।

ख. अपमानिताः अस्य विलोमपदम् अत्र किं प्रयुक्तम् ?

उत्तर- 'अपमानिताः 'अस्यविलोमपदंअत्रसम्मानिताः प्रयुक्तम्।

ग. 'संविधानमप्येकं'- सन्धिच्छेदं कुरु।

उत्तर- संविधानम्+अपि+एकम् ।

घ. 'वयम् अस्य पुत्राः स्मः' अत्र सर्वनामपदं किम्?

उत्तर- 'वयम्अस्यपुत्राःस्मः' अत्रसर्वनामपदंअस्तिवयम्।

अधोदत्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखन्तु ।

एवंसमतिक्रामत्सुदिवसेषुराजाचन्द्रापीडस्पयौवराज्याभिषेकंचिकीर्षुः प्रतिहारानुपकरण-

सम्भारसंग्रहार्थमादिदेश।समुपस्थितयौवराज्याभिषेकंचतंकदाचिद्दर्शनार्थमागतमारूढविनयमपिविनीततरमिच्छन्कर्तुं शुकनासःसविस्तरमुवाच -" तात ! चन्द्रापीड ! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम्। अपरिणामोपशमो दारुणो लक्ष्मीमदः।

पूर्णवाक्येन उत्तरत

33.

क. योवनप्रभवं मदः कीदृशं भवति ?

उत्तर- यौवनप्रभवम्मदःअतिगहनंभवति ।

ख. राजा कस्य यौवराज्याभिषेकं कर्तुम् इच्छति स्म?

उत्तर- राजाचन्द्रापीडस्ययौवराज्याभिषेकंकर्तुम्इच्छतिस्म।

34.

क. 'दारुणः' इति पदं कस्य विशेषणम् ?

उत्तर- 'दारुणः' इतिपदंलक्ष्मीमदः विशेषणम्।

ख. 'स्वभावतः' इति पदस्य कः पर्यायः अत्र प्रयुक्तः?

उत्तर- स्वभावतःइतिपदस्यनिसर्गतः पर्यायः अत्रप्रयुक्तः ।

ग. चन्द्रापीडः कस्य समीपे दर्शनार्थं गच्छति?

उत्तर- चन्द्रापीडः शुकनासस्यसमीपेदर्शनार्थंगच्छति।

घ. 'अपरिणामोपशमो'सन्धिच्छेदं कुरु ।

उत्तर- अपरिणाम+उपशमो

अधोदत्तं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखन्तु।

नीर-क्षीर-विवेके हंसालस्य त्वमेव तनुषे चेत्।

विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः॥

35. पूर्णवाक्येन उत्तरत

क. नीर-क्षीर-विवेके कः चातुरः भवति?

उत्तर- नीर-क्षीर-विवेकेहंसः चतुरः भवति ।

ख. हंसः कस्मिन् आलस्यं करोति?

उत्तर- हंसः नीरक्षीरविवेकेआलस्यंकरोति।

36. निर्देशानुसारेण उत्तरत

क. अस्मिन् श्लोके 'त्वम्'इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर- अस्मिन्लोके'त्वम्' इतिसर्वनामपदंहंसायप्रयुक्तम्।

ख. 'तनुषे' इति क्रियायाः कर्तृपदं किमस्ति ?

उत्तर- 'तनुषे' इतिक्रियायाः कर्तृपदंत्वम्अस्ति।

ग. 'नीरक्षीर'इति विशेषणस्य विशेष्यपदं किम्?

उत्तर- 'नीरक्षीर' इतिविशेषणस्यविशेष्यपदंबिवेके।

घ. 'दुग्धम्'इत्यर्थे अत्र कः पर्यायः?

उत्तर- 'दुग्धम्' इत्यर्थेअत्रक्षीरंपर्यायः।

अधोदत्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखन्तु।

कौसल्या - जात ! अस्ति ते माता ? स्मरसि वा तातम् ?

लवः - नहि।

कौसल्या - ततः कस्य त्वम् ?

लवः- भगवतः सुगृहीतनामधेयस्यवाल्मीकेः ।

कौसल्या - अयि जात ! कथयितव्यं कथय ।

लवः - एतावदेव जानामि । (प्रविश्य सम्भ्रान्ताः)

बटवः- कुमार ! कुमार! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।

पूर्णवाक्येन उत्तरत।

37. वटवः स्वयं किं प्रत्यक्षीकृतः ?

उत्तर- बटवः स्वयंअश्वः प्रत्यक्षीकृतः ।

38.

क. लवः स्वपितुः नाम किमुक्तवान् ?

उत्तर- भगवतः सुगृहीतनामधेयस्यवाल्मीकेः।

ख. 'पुत्र' इत्यर्थे किं पदं नाट्यांशेप्रयुक्तम्?

उत्तर- 'पुत्र' इत्यर्थेजातंपदंनाट्यांशेप्रयुक्तम।

पठितांशव्याकरणम्-अनुप्रयुक्त/अवबोधनम् (3 अङ्कियाः प्रश्नाः)

निर्देशः- अस्मिन् खण्डे अष्टप्रश्नाः सन्ति। केवलं षट्प्रश्नानाम् उत्तराणि लिखन्तु।

39. अधोलिखितश्लोकस्य अन्वयं पूर्ण कुरुत।

कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नर॥

अन्वयः- इह ---शतम्समाः -----समाः कर्माणि -- कुर्वन् ----एव जिजीविषेत्।

इतः - अन्यथा ---न अस्ति एवं त्वयि नरे -- कर्म -----लिप्यते न।

40. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।

क. रामभद्रस्य एप दारकः अस्माकं लोचने शीतलयति।

उत्तर- रामभद्रस्यएषः कः अस्माकंलोचनेशीतलयति?

ख. उत्पथैः मम मनः पारिप्लवं धावति?

उत्तर- उत्पथैः कस्यमनः पारिप्लवंधावति?

ग. अतिजवेन दूरमतिक्रान्तः स चपलः दृश्यते।

उत्तर- अतिजवेनदूरमतिक्रान्तः सःकीदृशः दृश्यते?

41. श्लोकांशमेलनं कुरुत-

क) अस्ति यद्यपि सर्वत्र  (A) मा फलेषु कदाचन।

ख) कर्मण्येवाधिकारस्ते  (B) गृह्यमाख्याति पृच्छति।

ग) ददाति प्रतिगृह्णाति  (C) नीरं नीरज-राजितम्।

उत्तर- क) – C) , ख) – A) , ग) – B)

42. कोष्ठकेषु प्रदत्तपदेषु उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

क. राकेशः काणः अस्ति। (नेत्र)

उत्तर- राकेशः नेत्रेन काणः अस्ति ।

ख. परितः वृक्षाः सन्ति। (ग्राम)

उत्तर- ग्रामं परितःवृक्षाः सन्ति।

ग. धनिकः भोजनं ददाति। (भिक्षुक)

उत्तर- धनिकः भिक्षुकाय भोजनंददाति।

43. विभक्तिं कुरुत-

क. 'रुच्'-धातोः योगे का विभक्तिः?

उत्तर- 'रूच्' धातोः योगेचतुर्थीविभक्तिः भवति।

ख. 'दा'-धातोः योगे का विभक्तिः?

उत्तर- 'दा' धातोः योगेचतुर्थीविभक्तिः भवति ।

ग. 'नमः 'योगे का विभक्तिः?

उत्तर- 'नमः 'योगेचतुर्थीविभक्तिः भवति।

44. सन्धिच्छेदं कुरुत-

क. तेनैव = तेन+एव

ख. चैव = च+एव

ग. तदपि = तत्+अपि

45. प्रकृतिप्रत्ययविभागः क्रियताम्-

(क) उपक्रान्तवान् - उप क्रम् + क्तवतु

(ख) विधाय - वि + धा + ल्यप्

(ग) गत्वा - गम् + क्त्वा

46. अधोलिखितानां समस्तपदानां विग्रहं कुरुत।

क. राज्ञः समीपम् (षष्ठीतत्पुरुषः)

ख. यज्ञायअर्थम् (चतुर्थीतत्पुरुषः)

ग. गुणस्यकथनम् (षष्ठीतत्पुरुषः)

रचनात्मकः परिचयः, साहित्येतिहास-संस्कृत-कार्यम् (5 अङ्कियाः प्रश्नाः)

निर्देशः- अस्मिन् खण्डे षट्प्रश्नाः सन्ति। केवलं चतुर्णां प्रश्नानाम् उत्तराणि लिखन्तु।

47. मञ्जूषायाः सहायतया अन्वयं पूर्ति कुरुत-

(मञ्जुषा- प्रजानाम्, लोकस्य, सर्वत्र, तपति)

अन्वयः- राजन्, त्वम्नः -----वार्तम् अवेहि।

त्वयि नाथे सति ---अशुभम् कुतः ?

सूर्ये सति तमिस्रा दृष्टेः आवरणाय कथं कल्पेत।

उत्तर- अन्वयः-राजन्, त्वम्सर्वत्रनवार्तम्अवेहि।

त्वयिनाथेसतिप्रजानांअशुभंकुतः?

सूर्यतपतिसतितमिस्रालोकस्यदृष्टेः आवरणायकथंकल्पेत।

48. विद्यालयशुल्कक्षमापनार्थं प्रति एकम् आवेदनपत्रं लिखत।

उत्तर-

सेवायाम्

प्राचार्यमहोदयः

राजकीयउच्चविद्यालयः, पाकुडः

विषयः - विद्यालयशुल्कक्षमापनार्थम्एकम्आवेदनपत्रम्।

महोदयः,

सादरंनिवेदनम्अस्तियत्अहंद्वादशकक्षायाःछात्रः अस्मि । ममपिताएकः निर्धनः कृषकः अस्ति। परिवारेअष्टसद स्याः सन्ति। सर्वेषांभरण-पोषणंममपिताएवकरोति,

येनसःममविद्यालयशुल्कंदातुम्असमर्थः अस्ति। अहंकक्षायांसदाप्रथमस्थानंप्राप्नोमि।

अतःकृपयाममविद्यालयशुल्कंक्षमांकरोतुभवान्, अहंसदैवभवतः कृतज्ञःभविष्यामि।

भवतः कृपाभिलाषी

अजयः कुमारः

दिनाङ्कः-20/02/2025

वर्गः- द्वादशः

क्रमांक:- 01

राजकीयः उच्चविद्यालयः पाकुडः

49. मञ्जुषातः उचितवाक्यानि गृहीत्वा अधोलिखितं संवादं पूरयत।

(मञ्जुषा- संस्कृतम्, के लाभाः, पठसि, बहवः, पठामि)

श्यामः- किं त्वं संस्कृतं --- पठसि ------।

करीमः- आम्, अहं संस्कृतं----- पठामि ----।

श्यामः - संस्कृतपठनेन---- के लाभाः -----।

करीमः- लाभाः सन्ति ---- बहवः ---- संस्कृतपठनेन।

श्यामः- पठामि --- संस्कृतम् --- अहम् अपि।

50. नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत।

उत्तर-  संस्कृतसाहित्येतिस्रः विधाःप्रमुखाः सन्ति-

गद्यसाहित्यम्, पद्यसाहित्यंनाट्यसाहित्यञ्चेति।

नाट्यसाहित्यं'दृश्यकाव्यम्'इत्यपिकथ्यते।

अस्यत्रीणितत्त्वानिसन्ति, वस्तु (कथावस्तु) नेता (अभिनेता) रसः (नवरसाः) च।

नाटकेपञ्चसन्धयः भवन्ति मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणंच।

एतदनुसारेणपंचअर्थप्रकृतयः सन्ति-यथाबीजम्, विन्दुः, कार्यंच।

संस्कृतनाट्यकारेषुप्रमूखाः सन्ति-भासः, इत्यादयः।

कालिदासस्यत्रीणिनाटकानिसन्ति पताका, कालिदासः, - अभिज्ञानशकुन्तलम्, प्रकरी शूद्रकः, भवभूतिः मालविकाग्निमित्रम्, विक्रमोर्वशीयंच।

शूद्रकस्यमृच्छकटिकम्, भवभूतेः उत्तररामचरितम्, भासस्यप्रतिमानाटकम्इत्यादयः।

51. सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या-

उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।

तटाकीदरसंस्थानां परीवाह इवाम्भसाम् ॥

प्रसंग-

प्रस्तुत पद्य हमारी पाठ्यपुस्तक शाश्वती द्वितीयो भाग के विक्रमस्यौदार्यंनामक पाठ से लिया गया है। यह कथा किसी अज्ञात लेख के द्वारा रचित 'सिंहासन द्वात्रिंशिका' कथा संग्रह से संकलित है। प्रस्तुत पद्य में धन के दान को ही धन का सच्चा संरक्षण कहा गया है।

व्याख्या- मनुष्य अपने परिश्रम से जो भी धनार्जन करता है, उसका संरक्षण खजाना भरकर नहीं बल्कि  असहायों की सहायता के लिए उस धन को दान करके ही किया जा सकता है। देना ही उस की सच्ची रक्षा है। जिस तालाब के जल को कभी काम में नहीं लाया जाता वह तालाब में पड़े-पड़े सड़ कर दुर्गन्ध युक्त हो जाता है, इसीलिए तालाब के जल को बाहर निकाल दिया जाता है ताकि नया जल आस के और जल की उपयोगिता बनी रहे। इसी प्रकार धन का दान करना ही धन का सच्चा उपयोग है।

52. अधोलिखितरचनानां लेखकानां नामानि लिखत (केवलं पञ्चानाम्)

क. शिशुपालवधम् = माघः

ख. गीतगोविन्दम् = जयदेवः

ग. दशकुमाचरचितम् = दण्डी

घ. वेणीसंहारम् = भट्टनारायणः

ङ. रामायणम् = वाल्मीकिः

च. नीतिशतकम् = भर्तृहरिः

छ. पञ्चतन्त्रम् = विष्णुशर्मा

Model Question Solution 

Sanskrit Model Question Solution Set-3 Term-2 (2021-22)

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare