प्रोजेक्ट परख (तैयारी उड़ान की)
MODEL QUESTION SET-3
कक्षा- द्वादशी ; विषयः- संस्कृतम्
समसः- 3:00 ; पूर्णांकाः- 80
सामान्यनिर्देशाः-
• अभ्यर्थिनः
यथाशक्ति स्वशब्देषु उत्तरं दद्युः।
• कुलप्रश्नानां संख्याः 52 सन्ति।
• प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन्
प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते
एकम् अङ्क विनियोजितं भवति ।
• प्रश्नसंख्या
31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं
दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति
।
• प्रश्नसंख्या
39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं
दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं
भवति।
• प्रश्नसंख्या
47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम्
अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति।
अपठित - अवबोधनम्
अधोलिखितं गद्याशं पठित्वा
विकल्पेभ्यः उचितम् उत्तरं चिनुत।
कालिदासः
मम प्रियः कविः अस्ति। अयं विश्वप्रसिद्धः कविरस्ति। अयं हि कविकुलगुरुः, कविश्रेष्ठः
इति नाम्ना विख्यातः अस्ति। आंग्लवासिनः तं भारतस्य 'शेक्सपीयर' इति कथयति। अयं महाराजस्य
विक्रमादित्यस्य नवरत्नेषु सर्वश्रेष्ठः आसीत्। कथ्यते यत् अयं कविः प्रारम्भे मूर्खः
आसीत्। छलेन च अस्य विवाहः राजकन्यया सह अभवत्। पश्चात् कालिदेव्याः उपासनया अयं विद्वान्
सञ्जातः ।
1. कालिदासः कीदृशः कविरस्ति?
(A)
प्रसिद्धः
(B)
अप्रसिद्धः
(C) विश्वप्रसिद्धः
(D)
अख्यातः
2. कालिदासस्य विवाहः कया सह अभवत् ?
(A) राजकन्यया
(B)
शूद्रकन्यया
(C)
ब्राह्मणकन्यया
(D)
न कयापि
3. भारतस्य 'शेक्सपीयर' कः?
(A)
भासः
(B) कालिदासः
(C)
भारविः
(D)
भर्तृहरिः
4. कालिदासः कस्य नृपस्य कविः आसीत्?
(A)
शीलादित्यस्य
(B) विक्रमादित्यस्य
(C)
अशोकस्य
(D)
चन्द्रगुप्तस्य
5. कालिदासः कस्याः उपासनया विद्वान् सञ्जातः?
(A)
दुर्गादेव्याः
(B) कालिदेव्याः
(C)
लक्ष्मीदेव्याः
(D)
सरस्वतीदेव्याः
पद्मम्
स्वायत्तमेकान्तगुणं
विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः
सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥
6. अपण्डितानां भूषणं किम् ?
(A)
वाचालता
(B)
अट्टहासम्
(C)
क्रोधम्
(D) मौनम्
7. 'अज्ञानाम्' अस्य किं विलोमपदम्?
(A) सर्वविदाम्
(B)
मूढानाम्
(C)
मूर्खाणाम्
(D)
जडमतीनाम्
8. मूर्खतायाः कः पर्यायः?
(A)
बुद्धिमान्
(B) अज्ञता
(C)
विद्वान्
(D)
छादनम्
9. विधात्रा कस्याः छादनं विनिर्मितम् ?
(A)
विदुषः
(B)
राक्षसस्य
(C) अज्ञतायाः
(D)
शरीरस्य
10. "विभूषणं मौनमपण्डितानाम्"- रेखाङ्कितपदे का विभक्तिः?
(A)
प्रथमा
(B) द्वितीया
(C)
तृतीया
(D)
चतुर्थी
11. 'दातुम्' इत्यस्य प्रत्ययं वियोज्य लिखत-
(A)
दा
(B) तुमुन्
(C)
उन्
(D)
तुम्
12. गम् + क्त्वा = ?
(A) गत्वा
(B)
गमित्वा
(C)
गात्वा
(D)
गच्छत्वा
13. दृश् + तव्यम् अस्य प्रत्ययसंयोजनं कृत्वा लिखत-
(A)
दृष्टम्
(B)
दृष्टव्यम्
(C) द्रष्टव्यम्
(D)
दृश्यव्यत्
14. 'पावकः' इत्यस्य सन्धिविच्छेदं किम् ?
(A)
पो + अकः
(B) पौ अकः
(C)
पु अकः
(D)
पाव + कः
15. सु + आगतम् अस्य सन्धिपदं किम् ?
(A) स्वागतम्
(B)
सु आगतम्
(C)
स्वागातम्
(D)
सुगातम्
16. 'कोऽपि' इत्यस्य सन्धिविच्छेदं किम् ?
(A)
को + अपि
(B) कः + अपि
(C)
क + अपि
(D)
क् + अपि
17. 'राजपुरुषः' अस्य सामासिकविग्रहं कुरुत-
(A)
राजस्य पुरुषः
(B)
राजन् पुरुषः
(C) राज्ञः पुरुषः
(D)
राजा पुरुषः
18. 'उपवनम्' अस्य सामासिकविग्रहं कुरुत-
(A)
वनस्य उपरि
(B) वनस्य समीपम्
(C)
वनं समीपम्
(D)
न कोऽपि
19. विद्यालयम् उभयतः वनम् अस्ति। 'उभयतः' योगे का विभक्तिः?
(A)
प्रथमा
(B) द्वितीया
(C)
पञ्चमी
(D)
सप्तमी
20. सः व्याघ्राद्विभेति। रेखाङ्किते पदे का विभक्तिः?
(A) पञ्चमी
(B)
षष्ठी
(C)
सप्तमी
(D)
तृतीया
21. कति वेदाः सन्ति?
(A)
द्वौ
(B)
त्रयः
(C) चत्वारः
(D)
पञ्च
22. रामायणस्य रचयिता कः?
(A)
वेदव्यासः
(B) वाल्मीकिः
(C)
कालिदासः
(D)
भासः
23. 'अभिज्ञानशकुन्तलम्' अस्य रचयिता कः?
(A)
भवभूतिः
(B) कालिदासः
(C)
भासः
(D)
माघः
24. 'कादम्बरी' कस्य रचना?
(A)
भर्तृहरेः
(B) बाणभट्टस्य
(C)
माघस्य
(D)
कुमारदासस्य
25. 'नीतिशतकम्' अस्य रचनाकारः कः?
(A)
भारविः
(B) भर्तृहरिः
(C)
भवभूतिः
(D)
माघः
26. "बाणोच्छिष्टं जगत्सर्वम्" इति कस्य विषये प्रसिद्धः?
(A)
कालिदासस्य
(B)
भवभूतेः
(C)
भारवेः
(D) बाणभट्टस्य
27. महाभारतस्य रचनाकारः कः?
(A)
वाल्मीकिः
(B) व्यासदेवः
(C)
कालिदासः
(D)
भासः
28. 'किरातार्जुनीयम्' कस्य रचना?
(A)
भवभूतेः
(B) भारवेः
(C)
माघस्य
(D)
श्रीहर्षस्य
29. माघस्य रचना अस्ति-
(A)
अभिज्ञानशकुन्तलम्
(B) शिशुपालवधम्
(C)
रघुवंशम्
(D)
कादम्बरी
30. गद्यपद्यमिश्रितं रचना भवति-
(A)
पद्यकाव्यम्
(B)
गद्यकाव्यम्
(C)
नाट्यकाव्यम्
(D) चम्पूकाव्यम्
खण्डः-ख, विषयनिष्ठप्रश्नोत्तरम्
भागः- A, अतिलघु-उत्तरीयप्रश्नाः 2X6=12
निर्देशः- अधोलिखितम् अनुच्छेदं
पठित्वा प्रदत्तान् प्रश्नान् निर्देशानुसारम् उत्तरत-
संस्कृतभाषा
देवभाषा, प्रायः सर्वासां भारतीयभाषाणां जननी, प्रादेशिकभाषाणां च प्राणभूता। यथा प्राणी
अन्नेन जीवति, परं वायुं विना क्षणमपि जीवनं रक्षितुं न श्कतोति, तथैव अस्य देशस्य
कापि भाषा संस्कृतभाषावलम्बं विना जीवितुम् अक्षमा अस्ति इति निःसंशयम्। अस्याम् एव
अस्माकं धर्मः, अस्माकम् इतिहासः, अस्माकं भूतं भविष्यञ्च सर्वं सुसन्निहितम् अस्ति।
31. संस्कृतभाषा कासां प्राणभूता अस्ति?
उत्तर
- संस्कृतभाषा प्रादेशिक भाषाणां प्राणभूता
अस्ति।
32. प्राणिनः प्राणरक्षार्थ किम् आवश्यकं वर्तते?
उत्तर
– प्राणिनः प्राणरक्षार्थं वायुः आवश्यकः
वर्तते।
33. संस्कृतभाषां विना का जीवितुमक्षमा?
उत्तर
- संस्कृतभाषां विना देशस्य कापि भाषा
जीवितुम् अक्षमा।
34. 'अक्षमा' इति पदस्य विलोमपदं लिखत।
उत्तर
- क्षमा।
निर्देशः- अधोलिखितं पद्यं
पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत-
विपदि
धैर्यमथाभ्युदये क्षमा
सदसि
वाक्पटुता युधि विक्रमः।
यशसि
चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं
हि महात्मनाम्॥
35. महात्मनां कुत्र वाक्पटुता प्रदर्श्यते?
उत्तर
- महात्मनां सदसि वाक्पटुता प्रदर्श्यते।
36. महात्मनां व्यसनं कुत्र वर्तते?
उत्तर
- महात्मनां व्यसनं श्रुतौ वर्तते
।
37. महात्मनां अभिरुचिः कुत्र वर्तते?
उत्तर
- महात्मनां अभिरुचिः यशसि वर्तते।
भागः-B
लघु-उत्तरीयप्रश्नाः (केवलं षट्प्रश्नानाम् उत्तराणि दातव्यानि) 3X6=18
38. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) शुकनाशः चन्द्रापीडम्
उपदिशति।
उत्तर
– शुकनाशःकम् उपदिशति?
(ख) कर्णः परशुरामस्य
शिष्यः आसीत्।
उत्तर
– कर्णः कस्य शिष्यः आसीत् ?
(ग) रामायणस्य रचयिता
वाल्मीकिः।
उत्तर
– कस्य रचयिता वाल्मीकिः?
39. श्लोकांशाद् मेलनं कुरुत-
'अ' |
‘ब' |
(क)
अस्ति यद्यपि सर्वत्र |
(A)
मा फलेषु कदाचन |
(ख)
कर्मण्येवाधिकारस्ते |
(B)
गुह्यमाख्याति पृच्छति |
(ग)
ददाति प्रकृतिगृह्णाति |
(C)
नीरं नीरज-राजितम् |
उत्तर
– (क) – (C) , (ख) – (A) , (ग) – (B)
40. विलोमपदानि लिखत-
(क)
पराजितः - जीतः
(ख)
माता - पिता
(ग)
अज्ञः - विज्ञः
41. सन्धि कुरुत-
(क)
कविः + अयम् = कविरयम्
(ख)
सत् + चरित्रम् = सच्चरित्रम्
(ग)
महा + इन्द्रः = महेन्द्रः
42. सन्धिविच्छदं कुरुत-
(क)
चन्द्रोदयः = चन्द्र+उदयः
(ख)
नायकः = नै+अकः
(ग)
नीरोगः = निः+रोगः
43. समस्तपदं लिखत-
(क)
त्रयाणां मुनीनां समाहारः = त्रिमुनिः
(ख)
माता च पिता च = मातापितरौ
(ग)
कृष्णः च अर्जुनः च = कृष्णार्जुनौ
44. सामासिकविग्रहं कुरुत-
(क)
शताब्दी = शतानाम्
अब्दानां समाहारः
(ख)
घनश्यामः = घन इव
श्यामः
(ग)
दुर्भिक्षम् = भिक्षाणाम्
अभावः
45. उचितं विभक्तिं संयोज्य रिक्तस्थानानि पूरयत-
(क)
अन्नं रक्षः (काक) = काकेभ्यः
(ख)
सः वधिरः (कर्ण) = कर्णेन
(ग)
------ इति नाम्न्ना नृपः आसीत् (दशरथ) = दशरथः
भागः-C
दीर्घ-उत्तरीयप्रश्नाः 5X 4=20
(चतुर्णां प्रश्नानाम् उत्तराणि
दातव्यानि। प्रत्येकानां प्रश्नानाम् उत्तराणि अधिकतमेषु 250 शब्देषु दातव्यानि)
46. मञ्जुषात् पदं चित्वा पञ्च वाक्यानि रचयत-
(मञ्जुषा- वृक्षाः, विद्यालयम्,
नरः, लेखनी, जलम्, रामायणम्)
उत्तर
– वृक्षाः - वृक्षाः पवनं यच्छन्ति ।
विद्यालयम् - सः विद्यालयं गच्छति।
नरः - नरः नृत्यति।
लेखनी
- सः लेखन्या लिखति।
जलम् - मनुष्यः जलं पिवति।
रामायणम् - वाल्मीकिः रामायणं रचितवान्।
47. अधोलिखितानां ग्रन्थानां लेखकानां नामानि लिखत (केषाञ्चित् पञ्चानाम्)-
(क)
रघुवंशम् = कालिदासः
(ख)
महाभारतम् = वेदव्यासः
(ग)
अष्टाध्यायी = पाणिनिः
(घ)
नीतिशतकम् = भर्तृहरिः
(ङ)
स्वप्नवासवदत्तम् = भासः
(च)
किरातार्जुनीयम् = भारविः
48. असुस्थता-कारणार्थं स्व-प्राचार्यं प्रति एकम् आवेदनपत्रं लिखत।
उत्तर
–
सेवायाम्
प्रधानाचार्यः,
राजकीयः उच्चः विद्यालयः, पाकुडः
मान्यवरः,
निवेदनम् अस्ति यत् अद्य अहं ज्वरेण पीडितः अस्मि। अतः अहम्
अद्य विद्यालयम् आगन्तुं न शक्नोमि । अतः एकदिनस्य अवकाशं दत्त्वा भवन्तः मयि अनुग्रहं
कुर्वन्तु।
आशास्ति यत् ममावकाशं स्वीकरिष्यति।
भवताम् आज्ञाकारी शिष्यः
49. मञ्जुषातः उचितसंकेतेन अधोलिखितां कथां
पूरयित्वा पुनः लिखत-
माता मातृभूमिः च --- अस्माभिः ------- सदा वन्दनीया। सा
सदा --- सुखं
---- यच्छति। सा --- सदैव ---- सत्यं स्वधर्मम् आचरति। येन केन प्रकारेण
मातृभूमिः अस्माकं --- पोषणं ----- करोति। जननी जन्मभूमिश्च --- स्वर्गाद्
-----अपि गरीयसी।
(मञ्जुषा- स्वर्गाद्, पोषणं, सुखं,
अस्माभिः, सदैव)
50. उचितक्रियापदैः रिक्तस्थानानि पूरयत-
(क) रामः पुस्तकं -- पठति
----(पठति/पठामि)।
(ख) सः गीतं ---- गायति
---- (गायति/गायन्ति)।
(ग) वृक्षात् पत्रं -- पतति------ (पतति/ पतात्)।
(घ) सीता विद्यालयं ---- गच्छति
---- (गच्छति/गच्छामि)।
(ङ) वयं प्रातःकाले -- भ्रमामः
----- (भ्रमामि/भ्रमामः)।
51. नाट्यसाहित्यस्य वैशिष्ट्यं प्रतिपादयत।
उत्तर
–
i) नाट्यसाहित्यम् अतीव मनोरंजकम् अस्ति।
ii) नाटकं ख्यातवृत्तं भवति।
iii) नाटके पञ्चसन्धिसमावेशः समुचितरूपेन भवति।
iv)
नाटकं नाना भावैः रसैश्च समन्नितं भवति।
v)
नाटके शान्तवीरशृङ्गारादीनां रसानां समावेशः भवति।