झारखण्ड शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद्, राँची
PROJECT RAIL (04.08.2025) GENERAL SCHOOL
कक्षा – 11 विषय - संस्कृत
समय-1 घण्टा
पूर्णांक -20
सामान्य निर्देश :
1. इस प्रश्न-पत्र में कुल 12 प्रश्न हैं। सभी प्रश्नों के उत्तर देना अनिवार्य हैं।
2. प्रश्न के प्रकार एवं अंक :
प्रश्न 1 से 6 - वस्तुनिष्ठ प्रश्न 6x1=6
प्रश्न 7 से 10 - लघु उत्तरीय प्रश्न 4x2 = 8
प्रश्न 11 एवं 12 - दीर्घ उत्तरीय प्रश्न 2x3=6
3. प्रश्न संख्या 1 से 6 बहुविकल्पीय प्रकार के हैं। 6 बहुविकल्पीय प्रश्नों में से 2 प्रश्न योग्यता आधारित प्रश्न हैं। प्रत्येक प्रश्न 1 अंक का है। बहुविकल्पीय प्रकार के प्रश्न 1 से 6 के लिए चार विकल्प दिए गए है, सही विकल्प (a, b, c, d) का चयन कर उत्तर पुस्तिका में लिखना हैं।
4. परीक्षा की समाप्ति से पहले किसी भी परीक्षार्थी को परीक्षा कक्ष से बाहर जाने की अनुमति नहीं होगी।
SECTION - A (6x1=6) (वस्तुनिष्ठ प्रश्न)
1. कति वेदाः सन्ति ?
(A)
एकः
(B)
द्वौ
(C)
त्रयः
(D) चत्वारः
2. जातकमालायाः लेखकः कः?
(A) आर्यशूरः
(B)
कालिदासः
(C)
श्रीहर्षः
(D)
माद्यः
3. 'मानो हि महतां धनं' इत्ययं पाठः कस्मात् ग्रन्थात् संकलितः ?
(A) महाभारतात्
(B)
रामायणात्
(C)
वेदात्
(D)
हर्षचरितात्
4. 'मृच्छकटिकम्' इति नाटकस्य रचयिता कः?
(A) शूद्रकः
(B)
कालिदासः
(C)
श्रीहर्षः
(D)
विष्णुशर्मा
5. 'आहारविचारः' इति पाठः कस्मात् ग्रन्थात् उद्धृतः ?
(A) चरकसंहितायाः
(B)
सुश्रुतसंहितायाः
(C)
बृहङ्कायाः
(D)
कादम्बर्याः
6. 'कालोऽपि' इत्यस्य सन्धिबिच्छेदँ किम् ?
(A)
कालो + अपि
(B) कालः + अपि
(C)
काल + अपि
(D)
काल + ऽपि
SECTION - B (4x2=8) (लघु उत्तरीय प्रश्न)
7. 'क्' इत्यस्य वर्णोच्चारणस्थानं किम् ?
उत्तर - 'क्' इत्यस्य वर्णर्वोच्चारस्थानं कण्ठम् अस्ति ।
8. 'सूर्यः' इत्यस्य विलोमपदं किम् ?
उत्तर - 'सूर्यः इत्यस्य विलोम पदं 'चन्द्रः' अस्ति।
9. संस्कृत वाक्ययोः प्रयोगं कुरुत -
(क) वृक्षः - अयं आम्र वृक्षः अस्ति ।
(ख)
पुष्पम् - इदं पुष्पं सुन्दरम् अस्ति।
10. स्व पाठ्यपुस्तकात किमपि एकं मंत्र लिखित ?
उत्तर - समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति ॥2॥
SECTION - C (2x3=6) (दीर्घ उत्तरीय प्रश्न)
11. सन्धेः कति भेदाः सन्ति के च ते नामानि लिखत ?
उत्तर - सन्धेः त्रयः भेदाः सन्ति ।
तेषां नामानि -
(i) स्वर संधिः
(ii) व्यञ्जन संधिः
(ⅲ) विसर्ग संधिः
12. 'पठ्' धातोः लट् लकारस्य धातुरूपाणि लिखत ?
उत्तर -
पठति पठतः पठन्ति
पठसि पठयः पठथ
पठामि पठावः पठामः
PROJECT RAIL (06.10.2025)
खंड-अ (6x1=6) (वस्तुनिष्ठप्रश्ना)
1. इकारांत शब्दाः चिनुत-
(क) पति
(ख)
नदी
(ग)
राम
(घ)
कला
2. "पत्या" इति पदे का विभक्तिः?
(क)
प्रथमा
(ख)
द्वितीया
(ग) तृतीया
(घ)
सप्तमी
3. कस्मिन पदे पंचमी विभक्तिः ?
(क) कवेः
(ख)
लतया
(ग)
सिन्धवः
(घ)
नदीषु
4. परस्मैपद धातु चिनुत-
(क) गच्छति
(ख)
गम्यते
(ग)
पाठयति
(घ)
लिख्यन्ते
5. आत्मनेपदी धातु "गच्छ" इत्यस्य प्रथम पुरुष चिनुत-
(क)
गच्छति गच्छतः गच्छन्ति
(ख) गम्यते गम्येते गम्यन्ते
(ग)
गम्य गम्यतम गम्यत
(घ)
गच्छामि गच्छावः गच्छामः
6. उभयपदी धातु अस्ति-
(क)
आत्मनेपद
(ख) आत्मनेपद परस्मैपद च
(ग)
परस्मैपद
(घ)
कोऽपि नास्ति
खंड-ब (4x2=8) (लघु उत्तर प्रश्न)
7. कन्थामाणिक्यम इत्यस्य मूल ग्रंथस्य च रचनाकारस्य नाम किम अस्ति?
मूल ग्रंथ
उत्तर - कन्थामाणिक्यम इत्यस्य मूल ग्रंथस्य नाम
'रूपरूद्रीयम' एकांकी संग्रहात संकलितः रचनाकारः च अभिराज राजेन्द्र मिश्रः अस्ति।
8. सोमधरः कथं धनहीनोअपि सम्माननीयः ?
उत्तर - सोमधरः धनहीनोअपि सम्माननीयः हि सः गुणवान अस्ति।
9. ईशः कुत्रास्ति ? इति पाठः कस्मात ग्रंथात संकलितः?
उत्तर - ईशा कुत्रास्ति ? इति पाठः गीतांजलिः ग्रंथात्
संकलितः ।
10. समस्त भुवनं कः सृजति ?
उत्तर - समस्त भुवनं ईशः सृजति ।
खंड-स (2x3=6) (दीर्घ उत्तर प्रश्न)
11. अधोलिखितः श्लोकः हिन्दी भाषायाम अनुवादं कुरुत -
देवागारे
पिहितद्वारे तमोवृतेऽस्मिन् भजसे कम् ?
त्यज
जपमालां त्यज तव गानं नास्त्यत्रेशः स्फुटय दृशम् ।।
उत्तर - इस अंधकार से घिरे मंदिर के बंद दरवाजे में तुम
किसकी पूजा करते हो? मन्त्रादि के जपने की माला का त्याग करो, उनके भजन आदि को
छोड़ दो, यहाँ ईश्वर नहीं है, अपनी आँखों को खोलों ।
12. अधोलिखितानानि कथनानि कः कं प्रति कथयति ? इति लिखत।
i. तात सोमधरः मयि स्त्रियति ।
कः ....सिन्धु:..... कं.......भवानीदत्तं.....
ii सोमधरः सत्यमेवासि त्वं कंधामाणिक्यम्।
कः
.भवानीदत्तं: .... कं....सोमधरं...
iii भवानीदत्तः भवान् ना जानाति राजपथकृतम् |
कः ....रत्ना.....कं. .....भवानीदत्तं...