Project PARAKH Class-12th Sanskrit Model Set-5 Questions-cum-Answer Booklet (2024-25)

Project PARAKH Class-12th Sanskrit Model Set-5 Questions-cum-Answer Booklet (2024-25)


Project PARAKH Class-12th Sanskrit Model Set-5 Questions-cum-Answer Booklet (2024-25)

प्रोजेक्ट परख (तैयारी उड़ान की)

MODEL QUESTION SET-5

कक्षा- द्वादशी ; विषयः- संस्कृतम्

समसः- 3:00 ; पूर्णांकाः- 80

सामान्यनिर्देशाः-

• अभ्यर्थिनः यथाशक्ति स्वशब्देषु उत्तरं दद्युः।

• कुलप्रश्नानां संख्याः 52 सन्ति।

• प्रश्नः 1तः 30 पर्यन्तं बहुविकल्पप्रश्नाः सन्ति, प्रत्येकस्मिन् प्रश्ने चत्वारः विकल्पाः सन्ति। सम्यक् विकल्पं चिनोतु। प्रत्येकस्य प्रश्नस्य कृते एकम् अङ्क विनियोजितं भवति ।

• प्रश्नसंख्या 31तः 38 पर्यन्तम् अतीव-लघुप्रश्नाः सन्ति। षेयु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 2 अङ्केषु निर्धारितं भवति ।

• प्रश्नसंख्या 39तः 46पर्यन्तं लघु-उत्तरप्रश्नाः सन्ति। येषु कस्यापि 6 प्रश्नानाम् उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 3 अङ्केषु निर्धारितं भवति।

• प्रश्नसंख्या 47तः 52 पर्यन्तं दीर्घोत्तरप्रश्नाः सन्ति। कस्यापि 4 प्रश्नस्य उत्तरं दातुम् अनिवार्यम् अस्ति। प्रत्येकस्य प्रश्नस्य मूल्यं 5 अङ्केषु निर्धारितम् अस्ति।

(क)

त्रिंशद् (30) वस्तुनिष्ठप्रश्नानाम् उत्तराणि लिखेयुः 1X30= 30

1. विद्यया किं प्राप्नोति ?

क) विषम्

ख) दुग्धम्

ग) जलम्

घ) अमृतम्

2. मनसोऽपि वेगवान् कः?

क) शरीरम्

ख) बुद्धिः

ग) नेत्रम्

घ) आत्मा

3. 'तीर्खा'इति पदे कः प्रत्ययः?

क) तुमुन्

ख) क्त्वा

ग) शतृ

घ) कृत

4. कति वेदाः सन्ति?

क) चत्वारः

ख) पञ्च

ग) त्रयः

घ) द्वौ

5. 'कुर्वन्' इति पदे कः प्रत्ययः?

क) शानच्

ख) शतृ

ग) तव्यत्

घ) अनीयर्

6. 'गच्छन्ति' इति क्रियापदे कः लकारः?

क) लट्

ख) लट्

ग) लिट्

घ) लिङ्

7. क्रौत्सः कस्य शिष्यः आसीत् ?

क) गोतमस्य

ख) कपिलस्य

ग) व्यासस्य

घ) वरतन्तु ऋषि

8. शिवराजविजयस्य ग्रन्थस्य लेखकः कः?

क) वाल्मीकिः

ख) भारविः

ग) बाणभट्टः

घ) अम्बिकादत्तः

9. क्षितीशः कस्मै समग्रकोषं दत्तवान् ?

क) अश्वमेधाय

ख) दैनिकयज्ञाय

ग) पुत्रेष्टियज्ञाय

घ) विश्वजितयज्ञाय

10. नाथे सति केषां अशुभं न भवति ?

क) प्रजानाम्

ख) पशुनाम्

ग) देवानां

घ) दानवानाम्

11. अश्वस्य कति खुराः भवन्ति?

क) चत्वारः

ख) पञ्च

ग) त्रयः

घ) द्वौ

12. पुत्रस्य पर्यायवाची शब्दः कः?

क) नरः

ख) मित्रम्

ग) जातः

घ) शत्रुः

13. मुग्धललितैः अंगैः कं शीतलयति ?

क) मुखम्

ख) लोचनम्

ग) हस्तः

घ) शिरः

14. 'सह' योगे का विभक्तिः?

क) द्वितीया

ख) तृतीया

ग) चतुर्थी

घ) पञ्चमी

15. 'नमः' योगे का विभक्तिः?

क) चतुर्थी

ख) पञ्चमी

ग) सप्तमी

घ) प्रथमा

16. 'धिक्' शब्दस्य योगे का विभक्तिः?

क) द्वितीया

ख) तृतीया

ग) चतुर्थी

घ) पञ्चमी

17. गुणसन्धेः उदाहरणम् किम् ?

क) विद्यालयः

ख) सूर्योदयः

ग) इत्यत्र

घ) गिरीशः

18. अयादि-सन्धेः उदाहरणं किम्?

क) पावकः

ख) इत्यादि

ग) रवीशः

घ) दयानंद

19. वृद्धि-सन्धेः उदाहरणं किम्?

क) महौषधिः

ख) महर्षिः

ग) दयानंद

घ) रमेशः

20. यण्-सन्धेः उदाहरणं किम्?

क) इत्यादिः

ख) महोदयः

ग) कवीन्द्रः

घ) गणेशः

21. योगस्य अंगानि कति?

क) नव

ख) दश

ग) अष्ट

घ) पञ्च

22. 'कर्मगौरवम्' इति कस्माद् ग्रन्थात् संकलितः?

क) रामायणाद्

ख) गीतायाः

ग) उपनिषदः

घ) महाभारतात्

23. श्रीकृष्णः कं युद्धाय प्रेशयति?

क) श्यामं

ख) रामं

ग) लक्षणं

घ) अर्जुनम्

24. गीतायामुक्तं कस्मिन् अधिकारः एव?

क) कर्म

ख) धर्मः

ग) सत्संगः

घ) समाधिः

25) 'आगम्य' इति शब्दे कः प्रत्ययः?

क) ल्यप्

ख) क्त्वा

ग) क्त

घ) शतृ

26. 'शुकनासोपदेशः' इति कस्य रचना?

(क) भारवेः

(ख) कालिदासस्य

(ग) दण्डिनः

(घ) वाणभट्टस्य

27. चन्द्रापीडस्य पितुः नाम किम्?

(क) रामदत्तः

(ख) देवदत्तः)

(ग) दशरथः

(घ) तारापीडः

28. प्रीतिलक्षणं कतिविधम्?

(क) पञ्च

(ख) षट्

(ग) सप्त

(घ) अष्ट

29. चित्तवित्तयः कति सन्ति?

(क) एकः

(ख) त्रयः

(ग) चत्वारः

(घ) पञ्च

30. योगसूत्रस्य रचनाकारः कः?

(क) कपिलः

(ख) गौतमः

(ग) पतञ्जलिः

(घ) जैमिनिः

(ख) 2X6=12

अपठितं / पठितं गद्यांशं पद्मांशं च अवबोधनम्

अधोलिखितम् अपठितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत।

विद्यां विना जीवने किमपि नास्ति। ये मानवाः विद्यार्जनं कुर्वन्ति तेषां जीवनं सफलं भवति। विद्या सर्वदा विनयं ददाति। केनापि कविनोक्तम्- विद्या विहीनः पशुः विद्यां विना मानवाः पशुवद् आचरन्ति। ईशोपनिषदि उक्तं यद् विद्यया अमृतम् अश्नुते। सर्वेषां मानवानां कल्याणस्य माध्यमं विद्यायामेव विद्यते। येषां मनसि विद्याप्रेमः वर्तते ते सर्वदा सुखिनः भवन्ति।

31. एकपदेन उत्तरत।

(क) विद्यया किं प्राप्नोति ?

उत्तर- विद्यया अमृतं प्राप्नोति ।

(ख) सर्वेषां मानवानां कल्याणस्य माध्यमं का अस्ति?

उत्तरं – सर्वेषां मानवानां कल्याणस्य माध्यमं विद्या अस्ति।

पूर्णवाक्येन उत्तरत।

32. विद्यां विना मानवानाम् आचरणं कीदृशं भवति ?

उत्तर- विद्यां विना मानवानाम् आचरणं पशुवद् भवति।

33. ईशोपनिषदि किम् उक्तं विद्याविषये?

उत्तर- ईशोपनिषदि उक्तं यद् विद्यया अमृतम् अश्नुते।

34. विद्या सर्वदा किं ददाति?

उत्तर- विद्या सर्वदा विनयं ददाति ।

निर्देशानुसारम् उत्तरत।

35. गद्यांशे 'सर्वदा' पदं कीदृशं भवति ?

उत्तर- गद्यांशे 'सर्वदा' पदं अव्ययपदं भवति ।

36. 'कविनोक्तम्' इति शब्दे कः सन्धिः?

उत्तर- 'कविनोक्तम्' इति शब्दे कविना उक्तम् इति गुण-सन्धिः।

37. 'उक्तम्' इति पदे कः प्रत्ययः?

उत्तर- 'उक्तम्' इति पदे वच् +क्त इति प्रत्ययः।

38. 'विद्या' इति शब्दे कः धातुः?

उत्तर- 'विद्या' इति शब्दे विद्-धातुः।

(ग) 3X6=18

39. अधोलिखितशब्दानां पाठात् पर्यायशब्देन सह मेलनं कुरुत।

(क) मरालस्य    कमलम्

(ख) नीरजम्      हंसस्य

(ग) अधुना         साम्प्रतम्

उत्तर-

(क) मरालस्य - हंसस्य

(ख) नीरजम् -कमलम्

(ग) अधुना - साम्प्रतम्

40. उचितविभक्तिं चित्वा रिक्तस्थानानि पूरयत।

(क) धनिकः --- निर्धनाय ---- धनं यच्छति (निर्धन)।

(ख) सीता -- लेखन्या ---- पत्रं लिखति (लेखनी)।

(ग) -- कविषु ------ कालिदासः श्रेष्ठः अस्ति (कवि)।

41. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(क) हे बटवः लौष्ठैः

उत्तर- हे बटवः कैः?

(ख) अजलं स्नानं गुरूपदेशम्

उत्तर- अजलं स्नानं कीदृशम् ?

(ग) सहसा क्रिया न करणीया।

उत्तर- सहसा का न करणीया?

42. अधोलिखितपदानां वाक्यनिर्माणं कुरुत।

(क) संस्कृतम्- अहं संस्कृतं पठामि।

(ख) लक्ष्मी- लक्ष्मी धनं ददाति ।

(ग) पतञ्जलिः- पतञ्जलिः योगसूत्रं रचितवान्।

43. अधोलिखितपदानां विलोनपदानि योजयत।

(क) लाभः         (A) पक्षे

ख) मूर्खः           (B) अलाभः

(ग) विपक्षे         (C) विद्वान्

उत्तर-

(क) लाभः - (B) अलाभः

(ख) मूर्खः -(C) विद्वान्

(ग) विपक्षे -(A) पक्षे

44. अधोलिखितरचनानां लेखकानां नामानि लिखत (केवलं पञ्चानाम्)

(क) नलचम्पू - त्रिविक्रमभट्टः

(ख) गीतगोविन्दम् - जयदेवः

(ग) नीतिशतकम् - भर्तृहरिः

(घ) किरातार्जुनीयम् - भारविः

(ङ) शिशुपालवधम् - माघः

(च) हर्षचरितम् - बाणभट्टः

45. पूर्णवाक्येन उत्तरत।

(क) शिवराजविजयस्य रचयिता कः अस्ति?

उत्तर- शिवराजविजयस्य रचयिता अम्बिकादत्तव्यासः अस्ति ।

(ख) कः वारिवाहानामभ्यन्तरं प्रविष्टः?

उत्तर- भास्करः वारिवाहानामभ्यन्तरं प्रविष्टः।

(ग) कलयन्ति इति क्रियापदस्य कर्ता कः?

उत्तर- कलयन्ति इति क्रियापदस्य कर्ता कलविङ्काः।

46. प्रकृतिप्रत्ययविभागः क्रियताम्।

(क) गत्वा - गम्+क्त्वाच्

(ख) स्थितः - स्था+क्त

(ग) प्रयुक्तः - प्र-युज्+क्त

(घ) 5X4-20

47. सन्धिविच्छेदं कुरुत।

(क) हितोपदेशः - हित+उपदेशः

(ख) एतच्चित्रम् - एतत्+चित्रम्

(ग) देवेन्द्रः - देव इन्द्रः

(घ) कोऽपि - कः+अपि

(ङ) नमस्ते- नमः+ते

48. सन्धि कुरुत ।

(क) रमा + ईशः - रमेशः

(ख) पौ + अकः - पावकः

(ग) इति + आदि - इत्यादि

(घ) सद् + जनः - सज्जनः

(ङ) पुरुषः + अश्रुते - पुरुषोऽश्रुते

49. विद्यालयस्य शुल्कक्षमापनार्थं स्वप्राचार्यं प्रति एकम् आवेदनपत्रं लिखत।

उत्तर-

सेवायाम्

प्राचार्यमहोदयः

राजकीयउच्चविद्यालयः, पाकुडः

विषयः - विद्यालयशुल्कक्षमापनार्थम्एकम्आवेदनपत्रम्।

महोदयः,

सादरंनिवेदनम्अस्तियत्अहंद्वादशकक्षायाः छात्रः अस्मि । ममपिताएकः निर्धनः कृषकः अस्ति। परिवारेअष्टसद स्याः सन्ति। सर्वेषांभरण-पोषणंममपिताएवकरोति, येनसःममविद्यालयशुल्कंदातुम्असमर्थः अस्ति। अहंकक्षायांसदाप्रथमस्थानंप्राप्नोमि। अतःकृपयाममविद्यालयशुल्कंक्षमांकरोतुभवान्, अहंसदैवभवतः कृतज्ञः भविष्यामि।

भवतः कृपाभिलाषी मोहित-कुमारः

दिनाङ्कः-20/02/2025

वर्गः- द्वादशः

क्रमांक:- 01

राजकीयः उच्चविद्यालयः, पाकुडः

50. प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

(क) पठ् + तुमुन् - पठितुम्

(ख) चल् + क्त्वा - चलित्वा

(ग) नम् + शतृ - नमन्

(घ) वच् + क्त - उक्तः

(ङ) बन्धु + तल् - बन्धुता

51. समासस्य नामानि विग्रहपदं च कुरुत।

(क) नीलकमलम्- नीलं च तत् कमलम्- कर्मधारय-समासः।

(ख) मातापितरौ - माता च पिता च द्वन्द्वसमासः ।

(ग) नीलकण्ठः- नीलः कण्ठे यस्य सः बहुव्रीहिसमासः

(घ) निर्वनम् - वनस्य अभावः अव्ययीभावसमासः।

(ङ) प्रतिदिनम् - दिनं दिनम् इति- अव्ययीभावसमासः।

52. अशुद्धिसंशोधनं कुरुत।

(क) रामाः गृहं गच्छतः।

उत्तर- रामाः गृहं गच्छन्ति।

(ख) अहं पुस्तकं पठसि।

उत्तर- अहं पुस्तकं पठामि ।

(ग) ते पुस्तकानि पठति।

उत्तर- ते पुस्तकानि पठन्ति।

(घ) चत्वारः बालिकाः गच्छन्ति।

उत्तर- चतस्रः बालिकाः गच्छन्ति ।

(ङ) वयं गृहं गच्छन्ति।

उत्तर- वयं गृहं गच्छामः।

Model Question Solution 

Post a Comment

Hello Friends Please Post Kesi Lagi Jarur Bataye or Share Jurur Kare