झारखंड शैक्षिक अनुसंधान एवं प्रशिक्षण पारिषद राँची
PROJECT RAIL
(REGULAR ASSESSMENT FOR IMPROVED LEARNING)
(GENERAL SCHOOL) 25.01.25
विषयः - संस्कृतम् समयः - 90 निमेषाः
कक्षा : 11 पूर्णांक:- 40
सामान्य निर्देशा :-
1. सर्वेषा प्रश्नानाम् उत्तराणि ददतु।
2. अस्मिन प्रश्नपत्रे षोडश प्रश्नाः समाहिताः।
3. प्रश्नसंख्या 1 एकतः 10 दशपर्यन्तम अड. द्वयम् 2
प्रश्ना संख्या 11 एकादशतः 12 द्वादशपर्यन्तम् अंकइयम् 2
प्रश्न संख्या
13 त्रयोदशतः 14 चतुर्दशपर्यन्तम् अंकत्रयम् 3
प्रश्न संख्या 15 पञ्चदशतः 16 षोडशपर्यन्तम् पञचअंकाः 5
निर्धारिताः
4. अनुचित उत्तरस्य कोडपि ऋणात्मकम् अंक नास्ति ।
5. परीक्षासमाप्ति पूर्व बहिर्गमन न कर्तव्यम्।
खण्ड- "अ" (2x10=20) (वस्तुनिष्ठ प्रश्नाः)
(1) 'ह' वर्णस्य उच्चारण-स्थानं अस्ति -
(क) कंठ:
(ख) तालुः
(ग) मूर्धा
(घ) दन्त्यः
(2) 'य' वर्णस्य उच्चारण-स्थानं अस्ति -
(क) कंठः
(ख) तालुः
(ग) मूर्धा
(घ) दन्त्यः
(3) 'यद्यपि' शब्दस्य संधि-विच्छेदं अस्ति
-
(क) यद्+अपि
(ख) यदी+अपि
(ग) अद्य+अपि
(घ) यदि+अपि
(4) 'पो+अनं' संधि भवति -
(क) पोनम्
(ख) पवनम्
(ग) पोऽनम्
(घ) पावनम्
(5) 'अस्मद्' सर्वनाम पदस्य षष्ठी-विभक्ति
एकवचनस्य रूपम् अस्ति -
(क) अस्माकम्
(ख) माम्
(ग) मम
(घ) मह्यम्
(6) 'कक्षायाम्' अस्मिन् पदे का विभक्तिः
(क) द्वितीया
(ख) पञ्चमी
(ग) पष्ठी
(घ) सप्तमी
(7) 'भवन्ति' इति क्रियापदे कः लकार?
(क) लट् लकार
(ख)
लेट् लकार
(ग)
लृट् लकार
(घ)
लोट् लकार
(8) 'गमिष्यति' इति क्रिया पदे धातुं निर्दिशत-
(क) गम् धातु
(ख)
गाम् धातु
(ग)
गो धातु
(घ)
गमि धातु
(9) ……. फलानि खाद्यन्ते
(क) मया
(ख)
अहम्
(ग)
त्वम्
(घ)
वयम्
(10) तेन पत्रम् ..............
(क)
लिखति
(ख) लिख्यते
(ग)
लिख्यन्ति
(घ)
लिखसि
SECTION-B (2X2=4) (Very Short Answer Questions)
(11) अधोलिखितानाम् वर्णानाम् वर्ण-संयोजनम् कुरुत -
(क)
प्+र्+अ+स्+अ+न्+न्+अ+: = प्रसन्नः
(ख)
ज्+अ+ग्+अ+द्+ई+र्+अ+: = जगदीशः
(12) अधोलिखितानाम् पदानाम् वर्ण-वियोजनम् कुरुत -
(क)
रामेण = र्+आ+म्+ए+ण्+अ
(ख)
श्रीमती = श्+ र् + ई+म्+अ+त्+ई
SECTION-B (3X2=6) (Short Answer Questions)
(13) 'युष्मद्' सर्वनाम पदस्य तृतीया विभक्तौ त्रिषु वचनेन रूपाणि लिखत
।
उत्तर
–
विभक्ति |
एकवचन |
द्विवचन |
बहुवचन |
तृतीया |
त्वया |
युवाभ्याम् |
युष्माभिः |
(14) 'भू' धातोः रूपाणि लृट् लकारे त्रिषु पुरुषेषु त्रिषु वचनेषु च
लिखत ।
उत्तर
–
पुरुष |
एकवचन |
द्विवचन |
बहुवचन |
प्रथम |
भविष्यति |
भविष्यतः |
भविष्यन्ति |
मध्यम |
भविष्यसि |
भविष्यथः |
भविष्यथ |
उत्तम |
भविष्यामि |
भविष्यावः |
भविश्यामः |
SECTION - D (5X2=10) (Long Answer Questions)
अधोलिखितम्
गद्यांश पठित्वा प्रदत्तान् प्रश्नान निर्देशानुसारम् उत्तरत-
संसारस्य
सर्वेषाम् प्राणिनाम् जीवने जलस्य महत्वं अत्यधिमकम् वर्तते। जलेन एव मानवानाम् शरीरम्
किम् वा अखिलानाम् जीव-जन्तूनाम् वृक्षाणाम् चापि देहः जलेन एव पुष्यते। योऽपि जनः
जलस्य प्रयोगं करोति, सः एतत् अपि जानाति यत् जलस्य संरक्षणम् सदैव सर्वत्र च अनिवार्यम्
। यदि कथमपि जलं न स्यात् तर्हि सर्वमेव जगद् विनष्टम् भविष्यति ।
(क) एक पदेन उत्तरत-
i) मानवानाम् शरीरम् केन पुष्यते?
उत्तर
– जलेन
ii) कस्य संरक्षणम् सदैव अनिवार्यम् ?
उत्तर
– जलस्य
(ख) पूर्ण वाक्येन उत्तरत-
i) सर्वमेव जगत् कथं विनष्टम् भविष्यति?
उत्तर
– यदि कथमपि जलं न स्यात् तर्हि सर्वमेव जगत् विनष्टम् भविष्यति ।
(ग) निर्देशानुसारम् उत्तरत -
i) एतेषां अव्ययम् पदम् चिनुत-
(क)
देहः
(ख) च
(ग)
वृक्षाणाम्
(घ)
जन्तुनाम्
ii) 'नीरम्' अस्य पर्याय पदम् किम्?
उत्तर
– जलं
iii) उपरोक्त गद्यांशे 'प्राणिनाम्' विशेषण पदम् किम्?
उत्तर
– सर्वेषाम्
(16) रिक्त स्थानानि पूरयत -
(i)
बालकाः विद्यालयं …… गच्छन्ति …. ।
(ii)
… अहम् ……… कलमेन लिखामि ।
(iii)
यूयम् कुत्र ....... गच्छथ..........?
(iv)
वृक्षात् … पत्राणि ….. पतन्ति ।
(v)
अहम् पुस्तकम्...... पठामि..... ।
Model Question Solution ![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhXmZq5yXgSI_-RBjTgTl6llmBBlZNWj8pyjFF0qiUw9s_IGdrQAChNm6FJ26WhqC0HWdKa0vulUQ7CyrdO2HvTDOHjdhTmhaZ5he0XEQGaoEkc0ijIL0444nmGh5Bw28mHlmIMFtZj_ydoPwnr_lVIKi_OUs1OV_bgZuu1_LN9huSTZBaN4Q2zrjVp/w30-h14-rw/new.gif)
JAC Class 11th Sanskrit (Elective) Model 2023-24
Class 11th Sanskrit PROJECT RAIL (JCERT) Weekly Test Answer Key 2023-24
Class 11 शाश्वती प्रथम: भाग: Sanskrit संस्कृत (बहुवैकल्पीयप्रश्नोत्तरी )
Class 11th Sanskrit (संस्कृतम्) Jac Model Set-1 2022-23