Class 10 संस्कृत
JAC Model Sample Question Papers with Answers
JCERT द्वारा जारी
सामान्य
निर्देश :
1.
परीक्षार्थी यथासंभव अपने शब्दों में ही उत्तर दें। पुस्तिका में 33 मुद्रित पृष्ठ
है।
2.
इस प्रश्न पत्र में चार खण्ड-A, B, C एवं D है। कुल प्रश्नों की संख्या 52 है।
3.
खण्ड A में कुल 30 बहुविकल्पीय प्रश्न हैं। प्रत्येक प्रश्न के चार विकल्प दिए गए हैं,
इनमें से एक सही विकल्प का चयन कीजिए। प्रत्येक प्रश्न का मान 1 अंक निर्धारित है।
4.
खण्ड B में प्रश्न संख्या 31-38 अति लघु उत्तरीय प्रश्न हैं। इनमें से किन्हीं छह प्रश्नों
के उत्तर दीजिए।
5.
खण्ड C में प्रश्न 39-46 लघु उत्तरीय प्रश्न हैं। इनमें से किन्हीं छह प्रश्नों के
उत्तर दीजिए। प्रत्येक प्रश्न का मान 3 अंक निर्धारित है।
6.
खण्ड D में प्रश्न संख्या 47-52 दीर्घ उत्तरीय प्रश्न हैं। इनमें से किन्हीं चार प्रश्नों
के उत्तर दीजिए। प्रत्येक प्रश्न का मान 5 अंक निर्धारित है।
खण्डः - क
अस्मिन्
खण्डे त्रिंशत् (30) बहुविकल्पीयः प्रश्नाः सन्ति। सर्वे प्रश्नाः अनिवार्यः सन्ति।
(इस
खण्ड में 30 बहुविकल्पीय प्रश्न हैं। सभी प्रश्न अनिवार्य हैं।)
अपठितांश-अवबोधनम्
निर्देश
: अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् विकल्पेभ्यः समुचितमुत्तरं चिनुत-
सङ्गणकविशेषज्ञानुसारेण
संस्कृतभाषा सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते। अस्याः वाङ्मयं वेदैः, पुराणैः,
नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदास-सदृशानां विश्वकवीनां
काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्त्रं जगत्ति प्रसिद्धमस्ति। गणितशास्त्रे
शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणी अकरोत्। चिकित्साशास्त्रे
चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य
सूक्तयः ध्येयवाक्यरूपेण स्वीकृताः सन्ति। भारतसर्वकारस्य राजचिह्न प्रयुक्तां सूक्ति
'सत्यमेव जयते' सर्वे जानन्ति। एतमेव राष्ट्रिय
शैक्षिकानुसन्धानप्रशिक्षण परिषदः ध्येयवाक्यं 'विद्ययाऽमृतमश्नुते' वर्तते।
प्रश्नाः
1. सङ्गणकस्य कृते का भाषा सर्वोत्तमा विद्यते?
(क) हिंदीभाषा
(ख) संस्कृतभाषा
(ग) आंग्लभाषा
(घ) तमिलभाषा
2. गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं कः अकरोत्?
(क) सुश्रुतः
(ख) चरकः
(ग) कालिदासः
(घ) भास्कराचार्यः
3. भारतसर्वकारस्य विभिन्नेषु विभागेषु संस्कृतस्य सूक्तयः
केन रूपेण स्वीकृताः सन्ति?
(क) समृद्धिरूपेण
(ख) ध्येयवाक्यरूपेण
(ग) बीरतारूपेण
(घ) विजयीवाक्यरूपेण
4. 'सर्वोत्तमा' इति विशेषणस्य विशेष्यपदं गद्यांशे किमस्ति
?
(क) भाषा
(ख) बाङ्मयम्
(ग) संस्कृतम्
(घ) सूक्तिः
5. 'संसारे' इति पदस्य गद्यांशात् पर्यांयपदं चित्वा लिखत।
(क) भुवने
(ख) विश्वे
(ग) जगति
(घ) लोके
पठितांश-अवबोधनम्
निर्देश: अघोलिखितं गद्यांशं, पद्यं, संवादांशं च पठित्वा
प्रदत्तप्रश्नान् विकल्पेभ्यः समुचितमुत्तरं चिनुत-
गद्यांशः
कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्। तयोः बलीवर्दयोः
एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन
मुद्यमानः अवर्तत। सः वृषभः हलमूट्टा गन्तुमशक्तः क्षेत्रे पपात। कुद्धः कृषीवलः
तमुत्थापयितुं बहुवारं यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं
दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन् ।
प्रश्नाः
6. कृषकः किं कुर्वन् आसीत् ?
(क) क्षेत्रकर्षणं
(ख) बीजारोपणं
(ग) बस्त्रप्रक्षालनं
(घ) मृत्तिकाखननं
7. बलीवर्दयोः एकः केन दुर्बलः आसीत् ?
(क) हस्तेन
(ख) नेत्रेण
(ग) पादेन
(घ) शरीरेण
8. भूमौ पतिते स्वपुत्रं दृष्ट्वा कस्य नेत्राभ्यामश्रूणि
आविरासेन् ?
(क) सुरभेः
(ख) पुत्रस्य
(ग) पितुः
(घ) कृषकस्य
9. वृषभः कुत्र पपात?
(क) गृहे
(ख) उद्याने
(ग) क्षेत्रे
(घ) वने
10. 'गन्तुम्' इति पदे कः प्रत्ययः?
(क) क्
(ख) ल्यप्
(ग) तुमुन्
(घ) तत्वा
पद्यम्
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।
प्रश्ना:
11. मनुष्याणां शरीरस्थो महान् रिपुः कः?
(क) आलस्यम्
(ख) अनालस्यम्
(ग) वस्त्रम्
(घ) देहम्
12. केन समः बन्धुः नास्ति ?
(क) रिपुसमः
(ख) गुणसमः
(ग) उद्यमसमः
(घ) आलस्यसमः
13. न + अवसीदति = ?
(क) नावसीदति
(ख) नावसीदती
(ग) नासीदति
(घ) नास्तीदति
14. 'शत्रुः' इत्यस्य पर्यावपदं पद्ये किम् अस्ति ?
(क) बन्धुः
(ख) रिपुः
(ग) महान्
(घ) मनुष्याणां
15. 'अवसीदति' इति क्रियापदे कः लकारः?
(क) लट्
(ख) लोट्
(ग) लुट्
(घ) लक्ष्
संवादांशः
व्याघ्रः -गच्छ, गच्छ जम्बुक। त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति
या शाखे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः - व्याघ्र ! त्वया महत्कौतुकम आवेदितं यन्मानुषादपि विभेषि?
व्याघ्रः - प्रत्यक्षमेव मया सात्मपुत्रावेकैशशो मामत्तुं कलहायमानौ चपेटया
प्रहरन्ती दृष्टा।
प्रश्ना :
16. व्याघ्रः शृगालं कुत्र गन्तुं कथयति ?
(क) नगरम्
(ख) गूढप्रदेशम्
(ग) बनम्
(घ) निजप्रदेशम्
17. व्याघ्रः कस्मात् भीतः आसीत् ?
(क) शृगालात्
(ख) जम्बुकात्
(ग) मानुषात्
(घ) व्याघ्रात्
18. 'व्याघ्रमारीति' इति कुत्र श्रूयते ?
(क) शास्त्रे
(ख) गृहे
(ग) नगरे
(घ) काव्ये
19. हन्तुम् + आरब्धः = ?
(क) हन्तुमरब्धः
(ख) हन्तुरब्धः
(ग) हन्तुमारब्धा
(घ) हन्तुमारब्धः
20. 'गच्छ' इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लोट्
(ग) लुट्
(घ) लट्
निर्देश : रेखांकितपदानि आधृत्य प्रश्ननिर्माणार्थं
उचितविकल्पं चिनुत -
21. उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(क) कम्
(ख) कः
(ग) केषां
(घ) कुत्र
22. शकटीयानम् कज्जलमलिनं धूमं मुञ्चति ।
(क) कीदृशं
(ख) केन
(ग) कीदृशी
(घ) कम्
23. व्याघ्रं दृष्टवा धूर्तः शृगालः अवदत्
(क) कुत्र
(ख) कम्
(ग) काम्
(घ) कस्य
24. सुराधिपः ताम् अपृच्छत्
(क) कीदृशः
(ख) कः
(ग) कस्य
(घ) कया
25. धेनूनां माता सुरभिः आसीत्
(क) काम्
(ख) केषां
(ग) कस्य
(घ) कस्याः
निर्देशानुसारम् उत्तरं चिनुत-
26. 'चक्षुभ्याम्' इत्यस्य पर्यायपदं किम् ?
(क) पादाभ्याम्
(ख) नेत्राभ्याम्
(ग) बालकाभ्याम्
(घ) कर्णाभ्यामर
27. 'बुद्धिहीना' इत्यस्य विलोमपदं
किम् ?
(क) बुद्धिमती
(ख) बुद्धिमान्
(ग) बुद्धिमती
(घ) मूर्खः
28. 'बुद्धिर्बलवती सदा' पाठः कस्मात् ग्रन्थात् संकलितः?
(क) शुक्सप्ततिः तः
(ख) लसल्लत्तिकातः
(ग) कुन्दमालातः
(घ) महाभारततः
29. 'लसल्लतिका' इत्यस्य रचनाकारः कः?
(क) कालिदासः
(ख) वेदव्यासः
(ग) हरिदत्तशर्मा
(घ) विष्णुशर्मा
30. नाटककारदिङ्नागस्य रचना का?
(क) उत्तररामचरितम
(ख) कुन्दमाला
(ग) लसल्लतिका
(घ) महाभारतम्
खण्डः ख (2 अङ्कीयाः प्रश्नाः)
निर्देशः अस्मिन् खण्डे अष्टप्रश्नाः सन्ति। केचन षट्प्रश्नानाम्
उत्तराणि लिखन्तु-
अपठितांशः
अधोदत्तम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि
निर्देशानुसारेण लिखन्तु -
इदं हि विज्ञानप्रधानं युगम्। 'विशिष्टं ज्ञानं विज्ञानम्' इति कथ्यते। अस्यां
शताव्द्यां सर्वत्र विज्ञानस्यैव प्रभावों दरीदृश्यते। अधुना नहि तादृशं किमषि
कार्य यत्र विज्ञानस्य साहाय्यं नापेक्ष्यते। सम्प्रति मानवः प्रकृतिं वशीकृत्य
तां स्वेच्छया कार्येषु नियुक्ते। तथाहि वैज्ञानिकैः अनेके आविष्काराः विहिताः।
मानवजातेः हिताहित्तम् अपश्यद्धिः वैज्ञानिकैः राजनीतिविज्ञैर्या परमाणुशक्तेः
अस्त्रनिर्माण एव विशेषतः उपयोगो विहितः। तदुत्पादितं च लोकध्वंसकार्यम् अतिघोरं
निपूर्ण च। अयं च न विज्ञानस्य दोषः न वा परमाणुशक्तेरपराधः, पुरुषापराधः खलु एषः।
अतोऽस्य मानवकल्याणार्थमेव प्रयोगः करणीयः।
पूर्णवाक्येन उत्तरत -
31. विशिष्टं ज्ञानं किं कथ्यते?
उत्तर : 'विशिष्टं ज्ञानं विज्ञानम्' इति कथ्यते।
32. अधुना सर्वत्र कस्य प्रभावो दृश्यते?
उत्तर: अधुना सर्वत्र विज्ञानस्य एव प्रभावो दृश्यते।
33. कै: अनेके आविष्काराः विहिताः ?
उत्तर : वैज्ञानिकैः अनेके आविष्काराः विहिताः।
34. विज्ञानस्य प्रयोगः कुत्र करणीयः?
उत्तर : विज्ञानस्य प्रयोगः मानवकल्याणार्थमेव करणीयः।
पठितांशः अधोदत्तं गद्यांशं, पद्यं च पठित्वा प्रश्नानाम्
उत्तराणि निर्देशानुसारेण लिखन्तु-
गद्यांशः
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन स्वपुत्रं
एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे
निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो
जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकार्येन पीडितः स बसवानं विहाय पदातिरेव
प्राचलत्।
पूर्णवाक्येन उत्तरत -
35. निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तर : निर्धनः जनः भूरि परिश्रम्य वित्तम् उपार्जितवान्।
36. निर्धनजनः स्वपुत्रं कुत्र प्रवेशं दापयितुं सफलो जातः
?
उत्तर: निर्धनजनः स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो
जातः।
अघोदत्तं पद्यं पठित्वा प्रश्नानाम् उत्तराणि
निर्देशानुसारेण लिखन्तु ।
पद्यम्
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः ।।
पूर्णवाक्येन उत्तरत -
37. पद्यानुसारेण प्रथमः धर्मः कः?
उत्तर : पद्यानुसारेण आचारः प्रथमः धर्मः अस्ति।
38. प्राणेभ्योऽपि कः रक्षणीयः?
उत्तर : प्राणेभ्योऽपि सदाचारः रक्षणीयः।
खण्डः – ग (3 अङ्कीयाः प्रश्नाः)
निर्देशः अस्मिन् खण्डे अष्टप्रश्नाः सन्ति। केचन षट्प्रश्नानाम्
उत्तराणि निर्देशानुसारेण लिखन्तु -
39. अघोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत -
अत्र, सदा, भृशम्।
(क) इदानीं वायुमण्डलं --- भृशम् --प्रदूषितमस्ति
।
(ख) -- अत्र ---जीवनं दुर्वहम् अस्ति।
(ग) --- सदा ---समयस्य सदुपयोगः करणीयः।
40. 'क' स्तम्भे विशेषणपदं लिखितम्, 'ख स्तम्भे
पुनः विशेष्यपदम्। तयोः मेलनं कुरुत -
'क' 'ख'
कश्चिद् कृषिबलः
दुर्बलम् कृषकः
क्रुद्धः वृषभम्
उत्तर :
'क' 'ख'
कश्चिद् कृषकः
दुर्बलम् वृषभम्
क्रुद्धः कृषिबलः
41. रेखाङ्कितपदमाधृत्य कोष्ठकात् उचितपदं चित्वा
प्रश्न-निर्माणं कुरुत -
(क) कश्चन निर्धनो जनः परिश्रम्य वित्तमुपार्जितवान्।
(केन, कथं, कः)
(ख) तस्य पुत्रः छात्रावासे निवसन् अध्ययनं करोति
स्म। (कुत्र, का, कम्)
(ग) सः जनः पुत्रस्य रुग्णताम् आकर्ण्य व्याकुलो
जातः। (कया, काम्, कस्य)
42. अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्दं
कोष्ठकात् चित्वा लिखत -
(क) पक्वः -- (परिपक्वः, अपक्वः,
क्वथितः)
(ख) कातरः --(अधीरः, अकरुणः, अकातरः)
(ग) कृतज्ञता -- (उद्योगः, विलासिता, कृतघ्नता)
43. कोष्ठकात् उचितसन्धिपदं चिनुत-
(क) मुनिः + अपि =---- (मुनिरपि, मुनिअषि,
मुनिपी)
(ख) प्रकृत्तिः एव =--- (प्रकृतिएव, प्रकृतिरेव,
प्रकृतिऐव)
(ग) सत् + आचारः =----- (सादचर, सत्ताचारः, सदाचारः)
44. कोष्ठकात् उचितम् अव्ययं चित्वा रिक्तंस्थानानि पूरयत-
(ह्यः, कुत्र, श्वः)
(क) --- श्वः ---सोमवारः अस्ति.
(ख) --- ह्यः
---रविवारः
आसीत्.
(ग) त्वं --- कुत्र
----गच्छसि
?
45. मञ्जूषातः समुचितं कालबोधक-संस्कृत शब्दं लिखत -
(क) माता प्रातः (5:30) --- सार्धपञ्च ---
वादने उत्तिष्ठति ।
(ख) मोहनः सायं (6:15) -- संपादषद् ---- बादने क्रीडति ।
(ग) हेमा (1:45) -- पादोनद्वि ---- वादने
भोजनं करोति ।
मञ्जूषा- पादोनद्वि, सार्धपञ्च, सपादषड्.
46. अधोलिखितसंवादं मञ्जूषायां दत्तैः पदैः वाच्य-परिवर्तनं
कृत्वा पूरयित्वा च पुनः लिखत।
देवः - रविकान्त। त्वं कुत्र गच्छसि ?
रविकान्तः - मया तु आपणं ...... (क).......
देवः - त्वं तत्र किमर्थं गच्छसि ?
रविकान्तः - मया तत्र. …..(ख)..... क्रेतुं गम्यते।
देवः - त्वम् आपणात् कदा आगच्छसि ?
रविकान्तः - मया आपणात् षड्वादने ……..(ग)......।
मञ्जूषा - आगम्यते, फलानि, गम्यते
उत्तर : (क) गम्यते (ख) फलानि (ग) आगम्यते
खण्डः – घ (5 अङ्कीयाः प्रश्नाः)
निर्देशः- अस्मिन् खण्डे घड् प्रश्नाः सन्ति। केचन चतुर्णा
प्रश्नानाम् उत्तरं ददातु।
47. श्लोकमेलनं कुरुत-
|
(क) यं यंपश्यसि तस्य तस्य पुरतो |
वने वसति चातकः |
|
(ख) पिता यच्छति पुत्राय |
प्रजानां च हिते हितम्. |
|
(ग) प्रजासुखे सुखं राज्ञः |
बाल्ये विद्याधनं महत्. |
|
(घ) गुणी गुणं बेत्ति |
न वेत्ति निर्गुणो. |
|
(ङ) एक एव खगो मानी |
मा ब्रूहि दीनं वचः |
उत्तर :
|
(क) यं यंपश्यसि तस्य तस्य पुरतो |
मा ब्रूहि दीनं वचः |
|
(ख) पिता यच्छति पुत्राय |
बाल्ये विद्याधनं महत् |
|
(ग) प्रजासुखे सुखं राज्ञः |
प्रजानां च हिते हितम् |
|
(घ) गुणी गुणं बेत्ति |
न वेत्ति निर्गुणो. |
|
(ङ) एक एव खगो मानी |
मा ब्रूहि दीनं वचः |
48. भवान् आदर्श-उच्चमाध्यमिकविद्यालयस्य छात्रः महेन्द्रः।
स्वविद्यालयस्य प्रधानाचार्यय दिनद्वयस्य रुग्णावकाशाय लिखिते प्रार्थनापत्रे
रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत।
(महेन्द्रः, भवताम्, दिनद्वयस्य, रुग्णोऽस्मि, निवेदनम्,
शिष्यः, विद्यालयः, स्वीकृत्य, आगन्तुं, अहं)
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः,
आदर्श-उच्चमाध्यमिक ......(i).......
देवगृहम्।
विषयः दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रम् ।
महोदयः ।
उपर्युक्तविषयान्तर्गते......(ii)......अस्ति यत् .......(iii)......
गतदिवसात् अटीव ......(iv)...... अतः अहं विद्यालय .......(v)...... समर्थः नास्मि।
प्रार्थना अस्ति यत् 12/01/25 तः 13/01/25 दिनाङ्कपर्यन्तं .......(vi)......
अवकाशं ....... (vii)...... माम् अनुग्रहीष्यन्ति।
दिनाङ्कः 11/01/25
...... (viii)....... आज्ञाकारी....... (ix).......
कक्षा- दशमी
उत्तर :
(i) विद्यालयः
(ii) निवेदनम्
(iii) अहं
(iv) रुग्णोऽस्निग
(v) आगन्तुं
(vi) दिनद्वयस्य
(vii) स्वीकृत्य
(viii) भवताम्
(ix) शिष्यः
(x) महेन्द्रः
49. कोष्ठकात् चित्वा उचितक्रियापदेन रिक्तस्थानानि पूरयत
(क) अहं विद्यालयं........ (गच्छति, गच्छामि,
गच्छामः)
(ख) सीता रामेण सह वनं ........। (गच्छति,
गच्छतः, गच्छन्ति)
(ग) ..........गृहं कदा गच्छसि ? (अहं, वयं, त्वं)
(घ) ते क्रीडाक्षेत्रे.........। (क्रीडति, क्रीडन्ति,
क्रीडामि)
(ङ) मोहनः श्वः विद्यालयं न ......... । (अगच्छत्, गच्छति, गमिष्यति)
50. संस्कृते अनुवादं कुरुत (केचन पञ्चानाम्)
(क) मैं पुस्तक पढ़ता हूँ।
(ख) वे दोनों घर जाते हैं।
(ग) यह मेरी पुस्तक है।
(घ) यहाँ आओ।
(ङ) तुम घर जाओ।
(च) भारत हमारा देश है।
उत्तर :
(क) अहम् पुस्तकं पठामि।
(ख) तौ गृहं गच्छतः।
(ग) इदं (एतत्) मम पुस्तकम् अस्ति।
(घ) अत्र आगच्छ।
(ङ) त्वं गृहं गच्छ।
(च) भारतम् अस्माकं देशः अस्ति।
51. अघोदत्तचित्रं दृष्ट्वा मञ्जूषासहायतया पञ्च वाक्यानि
लिखत।
मञ्जूषा- बालकाः, दोलयन्ति, बालिका, मेलकम्, चिमटा,
झुल्लिका, जनाः, वार्तालापं, क्रीडनकम्, दोलायाम्
उत्तर :
1. इदं बालमेलकस्य चित्रम् अस्ति।
2. बालकाः दोलायां दोलयन्ति।
3. अत्र बहवः जनाः सन्ति।।
4. जनाः परस्परं वार्तालापं कुर्वन्ति ।
5. एकः बालकः चिमटा क्रीडनकं संकेतयति।
52. अधोलिखितानि वाक्यानि घटनाक्रमानूसारेण योजयत -
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(ग) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(घ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव
व्याघ्रं विभज्य भुज्यताम्।
(ङ) बुद्धिमती पुत्रद्वयेन उपेता पितुर्ग्रहं प्रति चलिता।
उत्तर : 1. (ङ) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
2. (ग) मार्गे सा एकं व्याघ्रम् अपश्यत्।
3. (घ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं
विभज्य भुज्यताम्
4. (क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
5. (ख) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
Question Solution
Class 10 English SET-5 Sumudran Model Paper Solution 2025-26
Class 10 English SET-4 Sumudran Model Paper Solution 2025-26
Class 10 English SET-3 Sumudran Model Paper Solution 2025-26
Class 10 English SET-2 Sumudran Model Paper Solution 2025-26
Class 10 English SET-1 Sumudran Model Paper Solution 2025-26
Class 10 English Jac Model Paper Solution 2025-26
Class 10 Hindi -A SET-5 Sumudran Model Paper Solution 2025-26
Class 10 Hindi -A SET-4 Sumudran Model Paper Solution 2025-26
Class 10 Hindi -A SET-3 Sumudran Model Paper Solution 2025-26
Class 10 Hindi -A SET-2 Sumudran Model Paper Solution 2025-26
Class 10 Hindi -A SET-1 Sumudran Model Paper Solution 2025-26
Class 10 Hindi -A JAC Model Paper Solution 2025-26
Class 10 गणित (Mathematics) Jac Model Paper Solution 2025-26
Class 10 Science (विज्ञान) SET-5 Sumudran Model Paper Solution 2025-26
Class 10 Science (विज्ञान) SET-4 Sumudran Model Paper Solution 2025-26
Class 10 Science (विज्ञान) SET-3 Sumudran Model Paper Solution 2025-26
Class 10 Science (विज्ञान) SET-2 Sumudran Model Paper Solution 2025-26
Class 10 Science (विज्ञान) SET-1 Sumudran Model Paper Solution 2025-26
Class 10 Science Jac Model Paper Solution 2025-26
Class 10 Social Science All Subjects Model Question Answer 2025-26
Class 10 Social Science SET-5 Sumudran Model Paper Solution 2025-26
Class 10 Social Science SET-4 Sumudran Model Paper Solution 2025-26
Class 10 Social Science SET-3 Sumudran Model Paper Solution 2025-26
Class 10 Social Science SET-2 Sumudran Model Paper Solution 2025-26
Class 10 Social Science SET-1 Sumudran Model Paper Solution 2025-26
Class 10 Social Science Jac Model Paper Solution 2025-26
Class 10 Hindi-A Jac Model Paper Solution 2025-26
Class 10 Economics All Chapter MVVI Objective & Subjective Questions Answer
Class 10 Civics (नागरिकशास्त्र) All Chapter MVVI Objective & Subjective Questions Answer
Class 10 History (इतिहास) All Chapter MVVI Objective & Subjective Questions Answer
Class 10 Geography (भूगोल) All Chapter MVVI Objective & Subjective Questions Answer
Class 10 Science Jac Model Paper 2024-25
Class 10 Social Science Jac Model Paper 2024-25
Class 10 Hindi (A) Jac Model Paper Solution 2024-25
10th Hindi Jac Model Question Solution,2022-23
